SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका द्वि. श्रु. अ.२ कियास्थाननिरूपणम् सालीणि वा वीहीणि वा कोदवाणि वा कंगूण वा परगाणि वा रालाणि वा णिलिज्जमाणे अन्नयरस्त तणस्त वहाए सत्थं णिसिरेज्जा, से सामगं तणगं कुमुदगं विहीऊतियं कल सुयं तणं छिदिस्सामि त्ति कटु सालिं वा वीहिं वा कोदवं वा कंगुं वा परगं वो रालयं वा छि दत्ता भवइ, इति खलु से अन्नस्त अटाए अन्नं फु सइ अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावज आहिज्जइ, च उत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥सू० ५॥२०॥ • छाया-अथापरं चतुर्थं दण्डमपादानम् अकस्माद्दण्डपत्ययिकमित्याख्यायते, तद्यथानाम कश्चि-पुरुा: कच्छे चा यावद् वनदुर्गे वा मृतवृत्तिका मृगसंकल्पः मृगप्रणिधानः मृगवे गय गन्ना एते मृगा इति कृपा अन्यतरस्य मृगस्य बधाय इपुगायाम्प खलु निःजे ।। स मृगं हनिष्पाभि इति कृपा नित्तिरं वा वत्तकं वा चटकं वा लावकं वा कपोतकं वा कहीं वा कपिचलं वा पापादयिता भवति । इह खलु सोऽपस्य अर्थाय अन्यं स्पृशति अकस्माद् दण्डः। तद्यथा नाम कश्चित्पुरुषः शालीन् वा श्रीहीन कोद्रवान् वा कइन् वा परकान् वा रालान् वा अपनयन् अन्यतरस्य तणस्य वधाय शस्त्रं नि सृजेत् स श्यामाकं तृगकं कुमु एकं वीट्युच्छ्रितं कलेनुर तृगं छेस्यामोति कृत्वा शालि वा ब्राहि वा क्रोद्रवं वा कणुं वा परकं वा रालं वा छेनुं भवति इति स खलु अयस्य. अर्थाय अन्यं स्पृशति अकस्माद् दण्ड: । एवं खलु तस्य तत्पत्ययिकं सावद्यम् आधीयते चतुर्थ दण्डसमादानम् अकस्माद्दण्ड पत्ययिकपाख्यातम् ॥मू०५-२०॥ " टोका-पूर्वसूत्रे तृतीयं हिंसाप्रयिक दण्डममादान करितं सम्प्रति चतर्थ मकस्माइंडपत्यायिक क्रियास्थानमाह-'अहावरे' इत्यादि । 'अहावरे' अथाऽपरम् ___-(४) अकस्मात्दंड क्रियास्थान " अहावरे चउत्थे' इत्यादि। टीकार्थ-तीसरा ..हिंसाप्रत्ययिकदंड, समादान कहा गया, अब चौधा अकस्मात् दंड प्रत्ययिक क्रियास्थान कहते हैं। कोई मृग बध की '; (४)ममात । यास्थान । 'महावरेः च उत्थे' त्या ... .. . '' Ast-त्रीले डिसा अत्ययि संमाहान र छ- ચોથે અકસ્માત્ દંડ પ્રત્યવિક ક્રિયાસ્થાન કહેવાય છે. કેઈ મૃગધની આજી
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy