________________
१७२
सूत्रकृताङ्गसत्रे
तत्मत्ययिकं हिंसाप्रत्ययिक हिंसाकारकम् 'सावज्र्ज्जति आहिज्ज' सावधम्साधीयते 'तःचे' तृतीयम् 'दंडमनादणे' दण्डसमादानम् क्रियास्थानम् हिंसदिंडयत्तिए' हिंसादण्डमस्यग्रिकम् 'आहिए' अख्यातम्' कथितम् । बहवो हि पुरुषा एतादृशा भवन्ति ये 'यययं पुरुषो जीवन् विष्ठेत् तदा मां कदाचिद घातयिष्यति' इति मत्वा तं स्वयं निष्टनन्ति, अन्येन वा निसर्जयन्ति अथवा घ्नन्तमन्यं प्रेरयन्ति तेषां हिंसाकारणकः सावद्य कर्मबन्धो भवतीति सूत्रस्यामिमायः || सू० ४ ॥ १९
, '
मूलम् - अहावरे चउत्थे दंडसमादाणे अकमहादंडवत्तिए ति आहिज्जइ, से जहा णामए केइपुरिसे कच्छंसि वा जाव वणविदुग्गंति वा मियवत्तिए मियसंकप्पे मियंपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्त मिय स्स वहाए उसुं आयामेत्ता पणं णिसिरेज्जा, से मियं वहिस्लामि त्तिकट्टु तित्तिरं वा वहगं वा चडगं वा लावगं वा कोयगं वा वा कवि वा कविजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अणं फुसइ अकम्हादंडे । से जहा णामए केइपुरिसे करने वाले पुरुष को हिंसा के निमित्त से पापकर्म का बन्ध होता है । यह तीसरा हिंसा प्रत्ययिक क्रियास्थान कहा गया है ।
*
f
1
बहुत से पुरुष ऐसे होते हैं जो समझते हैं कि यदि यह जीव जीवित रहेगा तो कदाचित् मुझे मार डालेगा ऐसा समझकर वे उसे स्वयं ही मारदेते हैं या दूसरे द्वारा मरवा देते हैं अथवा मारने वाले का अनुमोदन करते हैं। ऐसे पुरुषो को हिंसाकारणक पापकर्म बंधता है । यह सूत्र का आशय है || ४ |
1
3
વાળા પુરૂષને Rsિ*સા નિર્મિત્ત પાપકર્મના મધ થાય છે. આ ત્રીજું હિંસા પ્રત્યયિક નામનું ક્રિયાસ્થાન કહેવામાં આવેલ છે धामनुष्या शेवा होय छे
थे। मे समने हे 'है-ले भी,
નાખશે. એવું સમજીને તે
જીવ જીવતે રહેશે તા કદાચ મને મારી श्व॒य ं तेने भारी 'नायें' छे, अथवा मीलनाथी भरावी 'नाणे छे, अथवा મારવાવાળાને અનુમેદન-ઉત્તેજન આપે છે, એવા પુરૂષને હિઁ'સા કારણુક पायांना गंध थाय छे, म प्रमांचे सूत्रा लाव है, ॥४॥
1 +
ܐ
}' -
"