SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टोका द्वि श्रु. अ. २ क्रियास्थाननिरूपणम् .. १७१ 1 टीका-द्वितीय क्रिपाम्यान, निष्प तृतीयं क्रिस्थानमाह-अहावरे इत्यादि । अहावरे' अथापरम् सच्चे' 'तृतीयम्. दंडयमादाणे दण्डनमादानम् 'हिंसादंड तिर हिंपादण्डप्रत्ययिकम् 'ति अहिज्जई' इत्याख्यायते 'से जहां णामए तथानाम के पुरिसे' कश्चि पुरुष. 'बमं वा ममि वा' मां वा, मदी. यम्-मत्सम्बन्धिन को अन्न वा अनिता अन्य, वा, अन्यदीयम्-अन्यस्य सम्ब न्धि वा 'हिसिसु घा' 'अहिंसिधुवा 'हिति वा 'हिंसन्ति वा हिसिरसंति वा हिमिष्यति वा, एतादृशो हि पुरुषो मामिमे त्रसधाराः मारयन्ति मारपि प्यन्ति अमारयन् वा, अथवा मत्सम्बन्धिन मिति विचार्य हिंसकान् अहिंसंकान् वा जोवान् विनाशयति ।, 'त दंडं समथावरेहि' तं दण्डं तमस्थावरेषु 'पाणेहि' माणेषु-पाणिगु 'सय मेव' स्वयमेव 'णिविरई' निसजाति-दण्डं पायति, 'अण्गे णांवि णिसिरावेई' अन्येनापि निपर्नयति-अन्येनापि हिमां कारयति । 'अन्नंपि मिसिरंवं सरणु नागड' अन्नमपि निसनन्तं समनुजानाति-अनुमोदते, एतादृशः पुरुषः 'हिंसादडे' हिंसादंड:-हिसादण्ड:-हिसैव दण्डो यस्य स हिंसादण्ड:हिंसाकारको भवति । एवं खल्ल तस्स' एवं कुर्वतः खलु तस्य पुरुषस्य 'तप्पत्तिय (३) हिंसादण्ड प्रत्ययिक क्रियास्थान 'अहारे तच्चे' इत्यादि । . टीकार्थ-दूमरे क्रिया स्थान का निरूपण करके अब तीसरे हिंसा, दंड प्रत्याधिक क्रिवारपान का निरूपण करते हैं। वह इस प्रकार है-कोई पुरुष ऐसा सोचता है कि इस प्रागी न सुझको अथवा मेरे सम्बन्धी को, दूसरे को या दूसरे के सरसबी को मारा था या यह मारता है या मारेगा, और ऐसा सोच कर किसी त्रस अथवा स्थाधर जी की स्वय हिंसा करता है, दुलारे, से हिला करवाता है अथवा हिंसा करने वाले की अनुमोदन करता है, तो ऐसा करना हिसादंड कहलाता है। ऐसा (3) बसाई' प्रत्यय लियास्यान । 'महावरे, तच्चे' यानि , -मानत यास्थान- नि३५ शन हवे , alon . પ્રયવિક નામના કિયાસ્થાનનું નિરૂપણ કરવામાં આવે છે તે આ પ્રમાણે છે ઈ પુરૂષ એવું વિચારે કે-આ પ્રાણિએ મને અથવા માર, સંબધિને બીજાને અથવા બીજાના સ બ ધીને માર્યો હતો અથવા આ મારે છે. અથવામીરશે. અને એવું સમજીને કેઈ ત્રસ અથવા સ્થાવર જીવને અવયં વધ કરે. છે, બીજાની પાસે તેને વધ કરાવે છે, અથવા હિંસા કરવાવાળાને અનુમો1-समय मापे छ, मे ४२ डिसा उपाय छ, मेदु ४२३.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy