________________
१७०
-मत्रतासो निएजति, फरिमश्चिदपि - स्थाने तृणादिकमेकत्र कृस्वा. यटिं- प्रज्वाळयति । 'अण्णेण वि अगणिकायः णिसिरावेड' अन्येनाऽपि अग्निकार्य निमर्नयति-मज्वार लयति ।-'अण्णं पि अगणिकायं णिसिरंत समणुजाणइ, अणटा दंढे' अन्यमति अग्निकाय निसजस्तं समनुजानाति -अनुमोदते । अनर्धदण्डः । एवं खल, तरस
पानिय सावज्जति अहिज्जए' एवं कुर्वतः खलु तस्य तत्वत्ययिकं सावद्यमारूपातम्, एतादृशपुपस्य सावधपणिघातात् सावधकर्मवन्यो भवति 'दोच्चे दंड: समादाणे अणहादंडवत्तिएत्ति आहिर' द्वितीय दण्डसमादानमनयदण्ड पत्यायिक माख्यातमिति ।मु०३-१८
मूलम्-अहावरे तच्चे दंडसमादाणे हिलादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइघुरिसे ममं वा ममि वा अन्नं वा अन्नि वा हिंसिसु वा हिंसंति वा हिंसिम्सति वा तं दंडं तसथावहि, पाणेहि सयमेव णिसिरइ, अण्णेणा वि णिसिरावेइ अन्नं पि णिसिरंतं समणु जाणइ हिंसादंडे, एवं खलु तस्त तप्पत्तियं सावज्जति आहिज्जइ, तच्चे दंडसमादाणे हिंसादंडात्तिए त्ति आहिए ॥सू० ४॥१९॥ ___ छाया-अथापरं तृतीयं दण्डसमादानं हि पाण्डसत्ययि हमित्यारुणयते, तद्यथा नाम कश्चिन् पुरुषः मां बा मदीयं वा अयं वा अन्यदीयं वा अहमिषु वा हिमन्ति वा हिसिष्यन्ति वा त दण्डं सम्यानचेषु प्राणेषु मायमेव निमृजनि अन्येनापि निस थिति अ य प निमनन्तं ममनु नानाति हिंपादण्ड । ए बल तस्य तत्पत्ययि सावधनित्याधोयते । तीयं दण्डपमानं हिमादण्डप्रत्ययिक मित्याख्यातम् । पू०४-१९॥
है या आग जलाने वाले का अनुमोदन करता है. उमको इसके निमित्त से पाप होता है अर्थात् इन्य प्रकार निरर्थक जीव वध करने से पाप कर्म का पन्ध होता है। यह अनर्थ प्रत्ययिक नामक दुसरा क्रियोस्थान है।३॥
અથવા અગ્નિ સળગાવવાવાળાને અનુમોદન-ઉત્તજન કરે છે, તેને એ નિમિત્તે પાપ થાય છે, અર્થાત્ આ રીતે નિરર્થક જીવ હિંસા કરવાથી પાપકર્મને બધ થાય છે. આ અનર્થ દંડ પ્રત્યયિક નામનું બીજું કિયાસ્થાન છે. શરૂ