________________
१७३
सूत्रता 'चउत्थे' चतुर्शम् 'देडममादाणे' दण्डसपादानम् 'अम्हा दंडात्तीर' अकस्मादृण्डप्रत्यधिकम् 'त्ति आहिजन' इत्याख्यायते । ‘से जहाणामए' तद्यथानाम 'केइपुरि से' कश्चित्पुरुषः 'कन्छमि वा जार बणविदुग्गंमि वा' कच्छे वा यावद्वनविदुर्गे वा यावत्पदेन हदे वा उदके वा द्रव्ये वा वळये वा गर्ने वा गहने वा गहनरिदुर्गे वा बने का व विदुर्गे वा पर्वते वा पर्वतविदुर्गे वा इत्येतेषां ग्रहणं भवति, करिम श्चनदी टेऽथवा यावत्कस्मिचिन्महारण्ये वा गत्या 'मयवत्ति' मृगवृत्तिकः-मृगस्य मारणात्मिका वृत्तिगजीविका व्यवहारो यरय स मृगवृत्तिका 'मियसंकप्पे' म सङ्कल्पा-मृगवविवारवान 'मियपणिहाण' मृगमणिधानः-मृग. वधध्यानवान् ‘मियवहाए' मृगवधायैत्र 'गंगा' गन्ता- वनं गतवान् । 'एए मित्ति' एते मृगा इति 'काउ' कृत्वा 'अन्नयरस नियस्त' अयतास्य गृगस्य 'वहाए' वधाय-मारणाय उमुआयामेत्ता' इपु-वाणम् आयाम्य धनुपि समारोप 'णिसिरेना निःसृजेद-प्रक्षिपेत् । ‘से मियं वहिस्सामि ति कटु' म हिंमा मृगं. वधिष्पामि, इति कृत्वा वाणं मक्षिपेन, परन्तु-शरो लक्ष्यमलभनाणः अन्नराले एव 'तित्तिरं वा-वट्टगं बा-चरगं वां-लावगं वा-कपोयगं वा-कविं वा-कविजलं वा आजीविका वाला पुरुष कछार में, तालाब में, जलाशय पर, नदीवेष्टिन प्रदेश में, खड्डे में, गहन (अटवी) में, गहन विदुर्ग में, वन में, वन विदुर्ग में, पर्वन पर पवनविदुर्ग पर किसी भी नदी तट या महारण्य आदि में जाकर मृग को मारने का संकल्प करता है, सृगबंध का ध्यान करता है, मृग का वध करने के लिए हो जाता है, वह 'ये मृग हे' ऐसा सोचकर किसी मृग का वध करने के लिए धनुष पर पाग चढाता है.
और उसे छोड देना है । यद्यपि उस दिनक ने मृग का वध करने के विचार से वाण छोडा है, परन्तु वह वाण लक्ष पर न जाकर बीच, ही में तीतर, यतक, चाटक, लावा, कपोन, कपि या कर्मिजल को વિકાવાળા પુરૂષ કછારમાં, તળાવમાં જળાશયમાં, નદીવાળા પ્રવેશમાં, ખાડામાં ગહન જંગલમાં, ગહન વિદુર્ગમાં, વનમાં, વનવિદુર્ગમાં, પર્વત પર, પર્વ‘તના વિદુર્ગ પર, કહેવાનો હેતુ એ છે કે કોઈ પણ નદી કિનારે એથવા, મહા અરય વિગેરેમાં જઈને મૃગને મારવા માટે સંક૯પ-નિશ્ચય કરે છે, મૃગવનું ધ્યાન કરે છે, મૃગને વધ કરવા માટે જ તે “આ મૃગ છે એવો વિચાર કરીને કેઈ મૃગનો વધ કરવા માટે ધનુષ પર બાણ ચડાવે છે. અને તેને છેડી દે છે. પરંતુ તે બહુ લક્ષ્ય પર ન જતાં વચમાં જ તેતર બતક, ચટક, લક, કબૂતર, કપિ કે કપિંજલને લીધી દે છે, અને