SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ १३८ सूत्रकृतास्त्र पानाधवरोधेन न पीडनीयाः ‘ण उद्दवेयवा' नोद्वेनयितव्याः-उद्विग्नान कार्या: से वेमि तदहं सुधर्मस्वामी ब्रवीमि-कथयामि, 'जे अतीता' येऽतीता:-भूत. पाटेऽभूवन केवळज्ञानि निर्वाणप्रभृतयः, 'जे य पडप्पन्ना' ये घ प्रत्युत्पन्नाःइदानी विद्यन्ते ऋषमादयः 'जे य आगामिस्ता' ये चागमिष्यन्तः-पम नामादयः 'अरिहंता भगवंता' अर्हन्तो भगवन्तः 'सव्वे ते' सर्वे ते 'एवमाहखति' एव. माख्यान्नि-उपदिशन्ति, सुधर्मस्वामी कथयति-भो भोः शिष्याः ? सोऽहमेव कथयामि 'न कश्चिज्जीवो इन्तव्यो न परितापनीयः, एवमेवाज्ञोपदेशः प्ररूपणा च अतीताऽनागतवर्तमानानं तीर्थकराणामिति । 'एवं मासंति' एवं भाषन्ते ते तीर्थ फराः 'एवं पण्णवेति' एवं प्रज्ञापयन्ति-मादिशन्ति ‘एवं परूवति' एवं मरूपयन्ति-प्ररूपगां कुर्वन्ति यत् 'सचे पाणा जाव सत्ता ण हव्या' सर्वे प्रागा यावत् सत्त्वा न हन्तव्या दण्डादिभिः, ‘ण अजावेयन्त्रा' नाज्ञापयितव्या अनमिप्रेकार्येषु, 'ण परिवाना न परिग्रहीतव्याः-इसे मम भृत्या इति मन्य___मैं कहता ह-अतीत काल में केवलज्ञानी निर्वा गो सागर आदि नामक जो अर्हन्त भगवान् हो चुके हैं, वर्तमान से ऋषभ अजित संभव आदि तीर्थकर हुए हैं और भविष्यत् काल में जो पद्मनाम शूरसेन सुपार्श्व आदि तीर्थंकर होंगे, उन सब का यही कथन है। सुधर्मा स्वामी कहते हैं-हे जम्बू ! में करता हूं कि किप्ती भी जीव का हनन नहीं करना चाहिए, किसी को सन्ताप नहीं पहुचाना चाहिए, यह आज्ञा, उपदेश और प्ररूपणा अतीत वर्तमान और भविष्यत् कालीन सभी तीर्थंकरों की है । सभी तीर्थकर ऐसी ही प्ररूपणा करते हैं कि सभी प्राणी भूत जीव और सत्व हनन करने योग्य नहीं हैं, आज्ञा देने योग्य नहीं हैं, अधीन बनाने योग्य नहीं है, परितारतीय नहीं है, હું કહું છું –ભૂતકાળમાં કેવળ જ્ઞાનવાળા નિર્વાણ સાગર વિગેરે નામના જે અહંત ભગવાન થઈ ચૂક્યા છે. વર્તમાનમાં રાષભ, અછત, સંભવ, વિગેરે તીર્થકરો થયા છે, અને ભવિષ્યમાં જે પદ્મનાભ સૂરસેન સુપાર્શ્વ વિગેરે તીર્થ”. કરે થશે તેઓ સઘળાનું એજ કથન છે. સુધર્માસ્વામી કહે છે–જમ્મુ કહું છું કે કોઈ પણ જીવની હિંસા કરવી ન જોઈએ કે ઈને પણ સંતાપ પહોંચાડે ન જોઈએ આ આજ્ઞા ઉપદેશ, અને પ્રરૂપણું અતી કાળ,- ભૂતકાળ, વર્તમાન કાળ અને ભવિષ્ય કાળના તીર્થકરોની છે. સઘળા તીર્થ કરે એવું કહે છે. એવી જ પ્રરૂપણ કરે છે, કે-સઘળા પ્રાણું ભૂત, જીવ, અને સો હનન કરવાને યોગ્ય નથી આજ્ઞા કરવા એગ્ય નથી, આધીન બનાવવાને યોગ્ય નથી.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy