________________
___ समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् _____ १३९ - मानेन परिग्रहरूपेण स्वाधीनतया न स्वीकार्याः ‘ण परितावे यया न परितापयितव्याः अन्नपानाधवरोधेन, 'ण उवेयवा' नो द्वे नयितव्याः-उद्विग्ना न कार्याः 'एस धम्मे धुवे णीयर सामए' एष धर्म:-अहिंसास्वरूप स्तीर्थकरप्रतिपादितो ध्रवः सर्वदा स्थायी,-नित्यः उत्पादविनाशरहितः, शाश्वता-सदैकरूपे, व्यवस्थितः । 'समिच लोगे खेयन्नेहिं पवेहए' समेत्य लोकान् खेदज्ञैः पवेदितः, ते महाशय स्तीर्थकरैः केवळज्ञानेन सर्वानेव लोकान् परिज्ञाय-रपोऽहसारूपो धर्मों नित्यो ध्रुः प्रतिपादितः। एवं से भिक्खू-विरए पागाइवायाभो जाब विरए परिग्गहाओ' एवं स भिक्षु विरतः प्राणातिपाताद् यावन् परिग्रहाद् विरतः 'णो दंतपक्वालणेणं' नो दन्तप्रक्षालनेन 'दंते पक्खाले ज्जा' दन्तान् प्रक्षालयेत्, काष्ठादिना चूर्णेन दन्तान्नैव परिशोधयेत् । 'णो अंजण' नो अननं कुर्यात्-नेत्रयोः फज्जलादिना ‘णो वमणं' नो बननम् योगक्रियया औषध्यादिना वा वमनं नैव कुर्यात् । णो धूपगं' नो 'धूरानं सुगन्धि तद्रव्येग वस्त्रादिकं ने सुवासये । अथवा-रोगशान्नये धूां न कुर्यात् । 'णो तं परियाविरज्जा' 'नो उद्वेग पहुचाने योग्य नहीं हैं। यह अहिंसा धर्म ध्रुव नित्य और शाश्वत है। अर्थात् सर्वदा स्थायी है, उत्पाद विनाश से रहित है और सदैव एक रूप से स्थित है। उन महापुरुषों ने समस्त लोक को केवलज्ञान से जान कर इस नित्य ध्रुव और 'शाश्वत अहिंसाधर्म का प्रतिपादन किया है। ___वह भिक्षु, जो प्रागातिपात से विरत है यावत् परिग्रह से विरत है, दन्त प्रक्षालन से अर्थात् दोनौन, चूर्ण आदि से अपने दांतों का प्रक्षालन न करे, नेत्रों में अंजन-काजल आदि न लगावे, योग क्रिया या औषध के द्वारा वमन न करे, सुगंधित द्रव्य से वस्त्र आदि को सुवासित न करे या रोग की शान्ति के लि र धूप न देवे और न धूम्रपान પરિતાપ કરવાને યોગ્ય નથી, ઉદ્વેગ પોંચાડવા ગ્ય નથી આ અહિંસા ધમ. ધવ, નિત્ય, અને શાશ્વત છે અર્થાત્ સર્વદા સ્થાયી છે. ઉત્પાદ અને વિનાશ રહિત છે. અને સદા એક રૂપથી સ્થિત છે તે મહા પુરૂએ સઘળા તેને કેવળ જ્ઞાનથી જાણીને આ નિત્ય, ધ્રુવ અને શાશ્વત એવા અહિંસા ધર્મનું પ્રતિપાદન કરેલ છે તે ભિક્ષુ છે કે જે પ્રણાતિપ તથી વિરંત છે, યાવત પરિગ્રહથી વિરત છે. દન્ત પ્રક્ષાલનથી અર્થાત્ દાતણ કે સૂપાવડર વિગે રેથી પિતાના દાંતેને સાફ ન કરે. આંખોમા ક જળ વિગેરે ન લગાવે, ગ. ક્રિયા અથવા ઓસડથી ઉલટી ન કરે સુંગંધવાળા પદથી કપડા વિગેરેને યુગ ધવાળા ન કરે અથવા રેગની શક્તિ માટે ધૂપ કરે નહીં તથા ધૂમ્ર