________________
१०२
.. कृतागले णाणा पन्ना, णाणाछंदा' इत्येते चत्वारः पुरुषजातीयाः नाना प्रज्ञाः-विविधवुद्धिभिः कुशाखप्ररूपकाः नानाछन्दा:-विभिन्नाभिमायवन्तः-कुत्सिताभिप्रायेण कुमार्ग: दर्शकाः 'णाणासीला णाणादिट्ठी' नानाशीला:-नियतिमाश्रित्य कुत्सिताचार प्रवर्तकाः नानादृष्टयः- नानारूपा दृष्टिदर्शनं येषां ते तथा कुत्सितमार्गदर्शकाः 'णाणारुई णाणारंभा पाणा अज्झवसाण संजुत्ता' नानारुचयः-प्राणातिपाताधारम्भ. फारकाः अधर्म धर्मबुद्धया कुणाः नाना प्रकारकविषयभोगादिपु अभिमायवन्तः, नानारम्भाः नानाऽध्यवसानयुक्ताः । 'पहीणपुच्चसंयोगा आरियं मगं असंपत्ता' घहीणा पूर्वसंयोगाः आर्य मार्गम् आर्याणां तीर्थकराणां मार्गम्। आर्य मोक्षमापक मार्ग सम्यग्दर्शनज्ञानचारित्रलक्षणममाप्ताः। 'इइ ते णो हवाए णो पाराए' इति-अस्माकारणात् ते नो अर्वाचे-न इह लोकाय, नवा परलोकाय क्लता भवन्ति । किन्तुअंतरा काममोगेसु विसण्णा' अन्तरा-मध्ये काममोगेषु विषण्णाः सन्तः संसार चक्रपरिभ्रमणजनितदुःखभागिनो भवन्तीति सू०१२।
मूलमू-से बेमि पाईणं वा ४ संतेगइया मणुस्सा भवंति, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया घाले हैं, और पृथक् पृथक् दृष्टि वाले हैं। नाना रुचि वाले, प्राणातिपात आदि आरंभ करने वाले, धर्म समझ कर अधर्म करने वाले है। ये मातापिता आदि के पूर्वकालीन संबंध को त्याग चुकने पर भी आर्य भाग अर्थात् तीर्थकरों के मार्ग को प्राप्त नहीं कर पाये हैं, अर्थात् सम्यग्दर्शन, ज्ञान, चारित्र और तप रूप मोक्षमार्ग को प्रोप्त नहीं हुए है। इस कारण उनका न यह लोक सुधरता है, न परलोक सुधरता है। वे बीच ही में कामभोगों में फंस जाते हैं और संसार चक्र में परिभ्रमण के दुःख के भागी होते हैं ॥१२॥
આચાર વાળા છે, અને અલગ અલગ દષ્ટિવાળા છે. ભિન્ન રૂચિવાળા, પ્રાણા તિપાત વિગેરે આરંભ કરવાવાળા ધર્મ સમજીને અધર્મ કરવાવાળા છે. આ માતા, પિતા, વિગેરેના પૂર્વકાળના સંબંધને ત્યાગ કરવા છતાં પણ આર્ય માર્ગ અર્થાત તીર્થકરના માર્ગને પ્રાપ્ત કરી શકતા નથી. અર્થાત સમ્યક જ્ઞાન, સમ્યદર્શન, સમ્મચારિત્ર, અને સભ્યપ રૂપ મેક્ષ માર્ગને પ્રાપ્ત થતા નથી. તે કારણે તેને આ લેક સુધરતું નથી તથા પરાક પણ સુધરતું નથી. તેઓ વચમાં જ કામોમાં ફસાઈ જાય છે. અને સંસાર ચકમાં પરિભ્રમણના દુઃખને ભેગવવા વાળા થાય છે. ૧૨