SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् .. १०३ वेगे कायमंता वेगे हस्तमंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूपा वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाई भवंति, तं जहा-अप्पयरा वा भुज्जयरावा, तहप्पगारेहि कुलेहि आगम्म अभिभूय एगे भिक्खायरियाए समुट्टिता सतो वावि एगे णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता असतो वावि एगे णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता। जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता पुव्वमेव तेहिं णायं भवइ, तं जहा-इह खल पुरिसे अन्नमन्नं ममट्टाए एवं विप्पडिवेदेइ, तं जहा-खेत्तं मे वत्थू मे हिरपणं मे सुवन्नं मे धणं मे धण्णं मे कंसं मे दूसं मे विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतयं मे सदा मे रूवा मे गंधा मे रसा मे फासा मे, एए खल्लु मे कामभोगा अहमवि एएसिं। से मेहावी पुवामेव अप्पणा एवं समभिजाणेजा, तं जहा-इह खलु मम अन्नयरे दुक्खे रोगातंके समुप्पज्जेजाअणि? अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे णो सुहे से हंता भयंतारे ! कामभोगाइं मम अन्नयरं दुक्खं रोयातंकं परियाइयह । अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अमणामं दुक्खं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जुरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy