SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् आरभ्याऽनिरयान्तपदार्थान् न स्वीकुर्वन्ति, । 'एवं ते विरूपरूवेहि कम्मसमारंभेहि एवं ते विरूपरू:-अनेक-प्रकारकैः कर्मसमारम्भैः प्राणातिपातादिसाव धानुष्ठानः, विख्वरुवाई कामभोगाई समारभति' विरूपरूपान्-नानामकारकान् सावधकर्माऽनुष्ठानान् कामभोगान् शब्दादिरूपान समारभन्ते कुर्वन्ति, 'भोवणाए' भोगाय 'एवमेव ते अणारिया विप्पडिपना तं सदहमाणा जाव इइ ते णो हव्याए णो पाराय अन्तरा कामभोगेषु विसण्णा' एवमेव ते अनार्या विप्रतिपन्नाः वत् अंदधाना: यावदिति ते नो अर्वाचे नो पराय अन्तरा कामभोगेषु विषण्णा, ते नियतिवादिनः कामभोगादिषु आसक्ता अनार्या भ्रममुपागताः नियतिवादे श्रद्धान शीला नेह लोकं प्राप्नुवन्ति, नवा परलोकमेव माप्नुवन्ति किन्तु उभयतो भ्रष्टाः संजायन्ते कामादावासक्ताः । 'चउत्थे पुरिसजाए णियइवाइए ति आहिए' चतुर्थः पुरुषजातो नियतिवादिक इत्याख्यायते । 'इच्चे ते चत्तारि पुरिसजाया कल्याण, अकल्याण सिद्धि, असिद्धि सुकृत, आदि को ग्रहण कर लेना चाहिए। इस कारण वे नाना प्रकार के सावध कर्मों का अनुष्ठान करके शब्दादि कामभोगों का आरंभ करते हैं। वे अनार्य विपरीत श्रद्धान करते हुए न इधर के रहते हैं, न उधरके रहते हैं। बीच में ही काम लोगों में आसक्त हो जाते हैं । तात्पर्य यह है कि वे नियतिवादी झालभोगों में आसक्त, अनार्य, भ्रम को प्राप्त, नियति वाद में श्रद्धा रखने वाले न अपना यह लोक सुधार पाते हैं, न पर. लोक सुधार सकते हैं। दोनों ओर से भ्रष्ट हो जाते हैं। इस प्रकार चौथा पुरुष नियतिवादी कहा गया है, ये चार पुरुष नाना प्रज्ञा वाले हैं, विभिन्न अभिप्राय वाले हैं, भिन्न भिन्न शील आचार અક્રિયા યાવત્ નરક, અનરક વિગેરે તથા યાવત્ શબ્દથી પૂર્વોક્ત કલ્યાણ, - અકલ્યાણ સિદ્ધિ અસિદ્ધિ, સુકૃત, વિગેરેનો સ્વીકાર કરતા નથી. આથી તેઓ અનેક પ્રકારના સાવદ્ય કર્મોનું અનુષ્ઠાન કરીને શબ્દાદિ કામભેગનો આરંભ કરે છે. તેઓ અનાર્ય–અર્થાત્ વિપરીત શ્રદ્ધાન કરતા થકા અહિના રહેતા નથી તેમ ત્યાંના પણ રહેતા નથી. વચમા જ કામોમાં આસક્ત થઈ જાય છે. તાત્પર્ય એ છે કે–તે નિયત વાદીઓ કામમાં આસક્ત, અનાર્ય, ભ્રમને પ્રાપ્ત થયેલા, નિયત વાદમાં શ્રદ્ધા રાખનારા પિતાને આ લોક સુધારી १४ नथी. मन्ने माथी भ्रष्ट था तय छ. ... • આ રીતે થે પુરૂષ નિયતવાદી કહેલ છે. આ ચારે પુરૂષ અલ્પ બુદ્ધિવાળા છે. જુદા જુદા અભિપ્રાય વાળા છે. જુદા જુદા સ્વભાવ અને
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy