SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ १०० सूत्रकृताङ्गसूत्र बलेनैव शरीरसङ्घातं प्राप्नुवन्ति, तथा-नियतिवलेनैव शरीराद्वियुध्यन्ते म मुखदुःखादिकं सर्वमेव अनुकूलपतिकूल जातं लभन्ते इति । 'ते एवं विपरियास. मावज्जंति' एवं ते नियतिवछेनैव विपर्यासमागच्छन्ति, शरीरावस्थां-बालादिरूपाम् । 'ते एवं विवेगमागच्छति' ते जीवाः पूर्वोक्ताः पट्मकाराः एवम् नियतिवले व विवेक शरीरात पार्थक्यम् आगच्छन्ति प्राप्नुवन्ति । 'ते एवं विहाण मागच्छति' ते एवं विधान-मागच्छन्ति, ते जीवा नियतिबलेनैव विधानं काण. स्वकुन्जत्वादिभावं प्राप्नुवन्ति नियतिवलेनैव वधिरान्धकाणकुजा भवन्तीति भावः 'ते एवं संगतियति' एवं ते सङ्गतिं यन्ति-एवम् अनेन प्रकारेण ते नियतिबलेनैव, संगति नाना प्रकारकं मुखदुःखादिभावं प्राप्नुवन्ति सुधर्मस्वामी जम्बू स्वामिनं कथयति-'उहाए' उत्प्रेक्षया नियविवादिनो नियतिमाश्रित्य तदुपेक्षया यत्किञ्चित्कारितया 'णो एवं विपडिवेदेति' लो एवं ते विमतिवेदयन्ति-नियति बलेन सर्व भवतीति वदन्त स्ते 'नो' नैव एवम्-वक्ष्यमाणान् पदार्थान् विप्रतिवेदयन्ति-न जानन्ति । के ते पदार्था इत्याह-'तं जहा' तद्यथा-'किरियाइ वा जाव णिरएइ वा अणिरएइ वा क्रिया, इति वा यावत् निश्य इति वा, क्रियातप्राप्त करते हैं । नियति के पल से ही शरीर से वियुक्त होते हैं । नियति से ही सुख दुःख आदि अनुकूल प्रतिक्ल संघेदन करते हैं। नियनि से ही उनमें नाना प्रकार के बाल्य आदि परिमाण उत्पन्न होते हैं। नियति से ही कोई काणा, कोई कुबड़ा, कोई पहरा और कोई अन्धा होता है। इसी प्रकार वे त्रस और स्थावर जीव नियति के बल से ही विविध प्रकार के सुख दुःख आदि को प्राप्त होते हैं। सुधर्मास्वामी जम्बूस्वामी से कहते हैं--वे नियतिवादी आगे कहे जाने वाले पदार्थों का स्वीकार नहीं करते हैं। वे इस प्रकार क्रिया, अक्रिया यावत् नरक, अनरक आदि। यहां यावत् शब्द ले पूर्वोक्त કરે છે. નિયતિના બળથી જ શરીરથી છૂટી જાય છે. નિયતિથી જ સુખ દુખ વિગેરે અનુકૂળ અને પ્રતિકૂળ સંવેદન કરે છે. નિયતિથી જ તેમાં અનેક પ્રકારના બાલ્ય વિગેરે અવસ્થા પ્રમાણે ઉત્પન્ન થાય છે. નિયતિથી જ કેઈ કા, કેઈ કુબડે, કેઈ બહેશે, અને કેઈ આંધળો, કેઈ લુલે અને કઈ લંગડે હોય છે. એ જ પ્રમાણે આ ત્રસ અને સ્થાવર જી નિયતિના બળથી જ અનેક પ્રકારના સુખ દુઃખ વિગેરેને પ્રાપ્ત થાય છે. તે સુધર્માસ્વામી જંબૂ સ્વામીને કહે છે કે–તે નિયતિ વાદી આગળ કહેવામાં આવનારા પદાર્થોને સ્વીકાર કરતા નથી. તેઓ આ પ્રમાણે ક્રિયા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy