SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीफनामाभ्ययनम् खिद्यामि वा-तेपे वा पीड यामि वा-परितप्ये वा-नाहमेवमकार्षम्, यदहं शौ. चामि यन्मम पीडादिकं भवति न तत्र कर्मादिकं कारणम् । 'परो व जं दुक्खइ जावे परितप्पइ वा णो परो एवमकासि' परो वा यद् दुख्यति यावत्परितप्यते वा न पर एवमकार्षीत्, परोऽपि यद् दुःखादिकमनुभवति, तत्र तादृशदुःखाद्यनुभवेने कर्मणः कारणता, किन्तु-सर्वमेतत्सुखदुःखादिकं स्वस्य परस्य वा तत्सर्वं नियति वलादेव आगच्छति, एवं च नियतिरेव सर्वेषां कारणम् । एवं से मेहावी सका. रणं वा परकरणं चा एवं विप्पडि वेदेइ कारणमावन्ने' एवं स मेधावी स्वकारण वा परकारणं वा एवं विभतिवेदयति कारणमापन्नः, अनेन प्रकारेण स बुद्धिमानव मवगच्छति स्वकारणं परकारणं वा मुखदुःखादि मम परस्य वा यद्भवति नं तत्स्वकृतपरकृतकर्मणः फलम्। किन्तु सर्वमेतन्नियतिविचेष्टितमेव इत्थमवधारयति विद्वान् । 'से बेमि पाईण वा ४' अथ ब्रवीमि-युक्तितो निश्चित्य प्रतिपादयामि प्राच्यां वा ४-माच्यां-पूर्वदिशायाम् पश्चिमदिशायां दक्षिगस्यामुत्तरस्यां वा उपः वक्षणार्ध्वमधोदिग्नि वा 'जे तसथावारा पाणा' ये सस्थावरा माणाः 'माणचन्तो जीवा विद्यन्ते । 'ते एवं संघायमागच्छंति' ते माणा एवं प्रकारेण नियति. चलेनैव सङ्घातम्-मौदारिकादिशरीरभावमागच्छन्ति, इति अहं. नियतिवादी प्रवीमि। ये केचन सस्थावराः पाणिनो यत्र कुत्रापि वसन्ति ते सर्वेऽपि नियतिकिया कर्म कारण नहीं है। इसी प्रकार कोई दूसरा दुःखी होता है यावत् परिताप पाता है, सो उनमें उसका किंया कर्म कारण नहीं है। किन्तु यह सब दुःख आदि नियति के बल से ही उपस्थित होते। अतएव नियति ही सय का कारण है। इस प्रकार वह बुद्धिमान पुरुष ऐसा समझता है मुझ को या दूसरे को जो भी सुख या दुःख होता है, वह स्वकृत अथवा परकृत कर्म का फल नहीं है। यह सर्वतो नियति का ही कारण है। अतएव मैं ऐसा कहता हूं-पूर्वादि सभी दिशाओं में जो भीत्रस और स्थावर प्राणी हैं, वे सब नियतिके बल से ही औदारिक आदि शरीरको તિના બળથી જ પ્રાપ્ત થાય છે. તેથી નિયતી જ સઘળાનું કારણ છે. આ પ્રમાણે એ બુદ્ધિમાન પુરૂષ એવું સમજે છે, કે મને અથવા બીજાને જે કાંઈ સુખ અથવા દુઃખ થાય છે, તે સ્વકૃત અથવા બીજાએ કરેલ કર્મનું ફળ નથી. આ બધું નિયતિનું જ ભાગ્યાધીન કારણ છે. તેથી જ હું એવું * કહું છું કે-પૂર્વ વિગેરે સઘળી દિશાઓમાં જેકેઈ વસ અને સ્થાવર પ્રાણિ છે, તે સઘળા નિયતિના બળથી જ ઔદારિક વિગેરે શરીરને પ્રામ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy