________________
समयोथैवोधिनी टीका द्वि. श्रु. अ.१ पुण्डरीकनामाध्ययनम् १०६ वन्तः सन्तः 'सतो वा वि एगे णायओ य अगायो य' सतो वापि विद्यमानानेवएके केचन पुरुषाः ज्ञातील वजनान् 'य' च-पुनः अज्ञातीन-परिजनान् च पुनः 'उवगरण' उपकरणम्-धनधान्यादिकम् 'विष्पहाय' विपहाय-परित्यज्य भिक्खायरियाए' भिक्षाचर्यायाम् 'सामुहिया' समुत्थिता भवन्ति । 'असतो वावि एगे णायो य उबगरणं च' एके केचन असतः-अविद्यमानानेव ज्ञातीन अज्ञातींश्च 'य' च उपकरण धनधान्यादिकं श्च विषजहाय' विप्रहाय-परित्यज्य केचनापगतस्वजन परिजनविभवाः सन्तः 'भिक्खायरियाए' मिक्षाचर्यायाम् 'समुट्ठिया' समुत्थिता भवन्तीति 'जे ते सतो वा असतो वा णायओ य अगायो य उवगरणं च विप्पजहाय' ये ते सतो विद्यमानामेव-असत:-अविद्यमानानेर ज्ञातीन् अज्ञाती श्व विप्रहाय-परित्यज्य उपकरणं-धनधान्यादिकं च विहाय 'मिक्खायरियाए' भिक्षाचर्यायाम् 'समुट्ठिया' समुत्थिताः 'पुन्यमेव तेहिं णायं भवई' पूर्वमेव तैज्ञातं भवति । किं ज्ञातं भवति ? तदाह-'तं जहा' तद्यथा “इह खलु पुरिसे' इह लोके खलु पुरुषः 'अन्नमन्न' अन्यदन्यत्-स्वस्माद् भिन्नानेव पदार्थान् 'ममहाए' मदाय 'एवं विप्पडि वेदेइ' एवं विप्रतिवेदयति-स्वस्मादभिन्नान् पदार्थान् मिथ्यैव अभिजाते हैं । अर्थात् गृहत्यागी बन जाते हैं । कोई कोई पुरुष विद्यमान भी पन्धु बान्धव आदि परिवार को तथा धन धान्य आदि उपकरणों को त्यागकर भिक्षाचर्या अंगीकार करते हैं और कोई कोई अविद्यमान परिवार तथा धन धान्य आदि को त्याग कर भिक्षाचर्या के लिए उद्यत होते हैं। इस प्रकार जो विद्यमान अथवा अविद्यमान परिचार को और धन धान्यादि को त्याग करके भिक्षाचर्या में उपस्थित होते हैं, उन्हें पहले से ही यह ज्ञात होता है कि-इस जगत् में लोग अपने से भिन्न पदार्थों को मिथ्या अभिमान करके 'यह मेरे हैं ऐसा समझते है। वे सोचते हैंકરવાવાળા બની જાય છે. કેઈ કેઈ પુરૂષ વિદ્યમાન એવા બે ધુ, બાંધવા વિગેરે પરિવારને તથા ધન ધાન્ય વિગેરે ઉપકરણને ત્યાગ કરીને ભિક્ષાચયને સ્વીકાર કરે છે. અને કઈ કઈ અવિદ્યમાન પરિવાર તથા ધન, ધાન્ય વિગેરેનો ત્યાગ કરીને ભિક્ષા ચર્ચા માટે ઉદ્યમ વાળા થાય છે. આ રીતે જે વિદ્યમાન અથવા અવિદ્યમાન પરિવ ર તથા ધન, ધાન્ય વિગેરેને ત્યાગ કરીને ભિક્ષા ચર્યામાં ઉપસ્થિત થાય છે તેઓને પહેલેથી જ એ જાણ હોય છે કે આ જગતમાં લોકો પોતાનાથી જુદા એવા પદાર્થોને મિથ્યાઅભિમાન કરીને આ મારૂં છે તેમ માને છે. તેઓ સમજે છે કે-આ