________________
११०
सूत्रकृतारसत्रे मानं कृत्वा-मदर्था इमे इस्येवं जानाति, 'तं जहा' तद्यथा-'खेत्तं मे वत्थू में क्षेत्रं मे गस्तु में 'हिरणं में, सुबन्नं मे, धणं धणं मे, कंस मे, दूसं मे' हिरणं मे सुवर्ण मे धन मे धान्यं मे कांस्यं में दुष्यं मे -वस्त्रविशेपो में 'विउलधगकणगरयणमणिमोत्तियसंखसिलप्पकालरत्तरयणसंतसारसावतेयं मे' विपुलधनकनकरत्नमणिमौक्तिकशङ्कशिलामवालरत्नसत्सारस्वापतेयं मे 'सद्दा मे रूवा में' शब्दा मे रूपाणि मे 'गंधा मे रसा मे फासा मे' गन्धा में-भम, रसा मे-मम, स्पर्शा मे-मम, 'एए खलु कामभोगा, अहमपि एरसिं' एते खलु काममोगा मम, अहमप्येतेपाम् , क्षेत्रादारभ्य स्पर्शान्ताश्च विषया मस कामभोगाय सन्तीति, मेधावी यदवधारयति तदाह-'से मेहावी' इत्यादि । 'से मेहावी पूच्चमेव अप्पणा एवं समभिजाणेज्जा' अथ मेधावी पूर्वमेवाऽऽत्मना एवं वक्ष्यमाणप्रकारेण समभिजानीयात् , किं जानीयादित्याह-'तं जहा' तद्यथा 'इह खलु मम अन्नयरे' इह खलु ममाऽन्यतरत् 'दुक्खे रोयातके समुप्पज्जेज्जा' दुःख-पीडारोगा-ज्वरादिः आतङ्क:-सघोघातिघर क्षेत्र (खेत) मेरा है, यह मकान मेरा है, यह चांदी सोना मेरा है, यह धन धान्य मेरा है, यह कांसा मेरा है, यह पुष्प या वस्त्र मेरा है, ये प्रचुर धन, कनक, रत्न मणि, मोती, शंख, शिला, मूंगा, लालरत्न और उत्सम सार भूत पदार्थ मेरे हैं, मनोहर शब्द करने वाले वीणा आदि वाच मेरे हैं, सुन्दर रूपवाली स्त्रियां मेरी हैं । इत्र-अत्ता तथा सुगंधयुक्त तैल आदि मेरे हैं, उत्तम रल एवं स्पर्श वाले पदार्थ मेरे हैं और मैं इनका स्वामी हूँ। तात्पर्य यह है कि अज्ञानीजन लांसारीक पदार्थों को अपना मानते हैं।
किन्तु ज्ञानी पुरुष को पहले ही यह समझ लेना चाहिए जब मुझे फोई दुःखातंक अर्थात् ज्वर आदि रोग तथा शीघ्रघात करने वाला
भेत२ भा३' छ. २ मान-५२ भाइ छे. २५ ही, सार्नु भा छे. मा ધન, ધાન્ય મારૂ છે. આ કાંસુ મારૂં છે. આ પુષ્પ આ વસ્ત્ર મારૂં છે. આ धाशु श धन, ४४-सानु रत्न मणि, माती, शम शिक्षा, प्रपात, भु। -લાલ રન તથા ઉત્તમ સાર રૂપ પદાર્થો મારા છે. સુંદર શબદ કરવાવાળી વી. વિગેરે વાદ્યો મારાં છે, સુંદર રૂપવાન સ્ત્રી મારી છે. અત્તર તથા સુંગધવાળું તેલ મારૂં છેઉત્તમ રસ, તથા સ્પર્શવાળા પદાર્થો મારા છે, અને હું તેને માલિક છું. તાત્પર્ય એ છે કે-અજ્ઞાની મનુષ્ય સંસારના પદાર્થોને પિતાના માને છે.
પરંતુ જ્ઞાની પુરૂએ તે પહેલેથી જ એ જાણું લેવું જોઈએ કે-જ્યારે મને કોઈ પણ દુઃખ કારક અર્થાત તાવ વિગેરે રેગ તથા શીવ્રઘાત કરવા