________________
सूत्रकृतागस एवमेव धम्मा वि पुरिसाइया जाब पुरिसमेव अभिभूय चिटुंति। से जहा णामए पुक्खरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिटुइ, एवमेव धस्मा वि पुरिलाइया जाव पुरिसमेव अभिभूय चिटुंति, से जहा णामए उदगपुक्खले सिथा उदगजाए जाव उदगमेव अभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसाइया जाव पुरिसमेव अभिभूय चिट्ठति । से जहा णामए उदगबुब्बुए लिया उदगजाए जाव उदगमेव आभिभूय चिट्ठइ, एवमेव धम्मा वि पुरिसाइया जाब पुरिलमेव अभिभूय चिटुंति। जं पि इमं समणाणं णिग्गंथाणं उद्दिष्टुं पणीयं वियंजियं दुवालसंगं गणिपिडयं, तं जहा-आधारो सूयगडो जाव दिष्टिवाओ, सव्वयं मिच्छा, ण एयं तहियं ण एवं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुवंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोक्टावयंति, तमेवं ते तज्जाइयं दुक्खं गाइ उदृति सउणी पंजरं जहा। ते णो एवं विप्पडिवेदेति, तं जहा-किरियाइ वा जाव अणिरएइ वा, एवमेव ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इइ ते णो हवाए णो पाराए, अंतरा कामभोगेसु विलण्णा ति, तच्चे पुरिसजाए इलरकारणिए त्ति आहिए ॥सू०११॥