________________
'समयाबोधिनी टीका द्वि. शु. अ.७ अन्धोपसंहारः
७७५ अदिवाणं असुयाणं अमुयाणं अविन्नायाणं अव्वोगडाणं अणिगूढाणं अविच्छिन्नाणं अणिसिट्ठाणं अणिबूढाणं अणुवहारियाणं एयमटुंणो सद्दहियं णो पत्तियं णो रोइयं, एएसिं णे भंते 'पयाणं एहि जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमढे सदहामि पत्तियामि रोएमि एवमेव से जहेयं तुम्भ वदह। तए णं भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी 'सदहाहि णं अज्जो ! पत्तियाहि णं अज्जो ! रोएहि णं अज्जों!
एवमयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपुत्ते 'भगवं गोयमं एवं क्यासी-इच्छामि णं भंते ! तुभं अंतिए चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिकमणं धम्मं उर्वसंपज्जित्ता णं विहरित्तए । तए णं से भगवं गोयमे उदयं पेंढालपुत्तं गहाय जेणेव समणे भगवं महावीर तेणेव उवागच्छइ, · उवागच्छित्ता तंए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयोहिणं पयाहिणं करित्ता वंदइ नमंलइ, वंदित्ता नमंसित्ता एवं वयासीइच्छामि णं भंते ! तुम्भं अंतिये चाउज्जामाओ धम्माओ पंचंमहव्वइयं सपडिकमणं धम्म उवसंपज्जित्ता णं विहरित्तए, तए णं समणे भगवं महावीरं उदयं एवं वयासी-अहा सुहं देवाणुप्पिया! मा पडिबधं करेहि, तए णं से उदए पेढालपुत्ते समणस्त भग-वओ महावीरस्स अंतिए चा उज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उबसंपजित्ता णं विहरइ तिबेमि॥सू.१४१८१॥
॥ इति नालंदइज्जं सत्तमं अज्झयणं समत्तं ॥ , ॥ सूयगडांग वीयसुयक्खंधो समत्तो।