SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ وقف सूत्रां भवेदिति । 'से णो णेयाउए भवः' स नो नैयायिको भवति, सत्सु त्रमस्थावरजीवेषु कथं न श्रावकस्य प्रत्याख्वानं सफलम् अपि तु सफलमेव || मू० १३ ||८०|| अथोपसंहारमाह } ! < · मूलम् - भगवं च णं उदाहु आउसंतो ! उदगा ! जे खलु ! समणं वा माहणं वा परिभासेइ मित्तिं मन्नइ, आगमित्ता णाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिटूइ, जे खलु समणं वा माहणं वा णो परिभासइ मित्तिं मन्नइ आगमित्ता णाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्टह, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसिं पाउवभूष तामेव दिसिं पहारेत्थ गमणाए । भगवं च णं उदाहु आउसंतो उदगा ! जे खलु तहाभूयस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चैव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणो सो वि तावतं आढाइ परिजाणेइ वंदइ नमसइ सकारेइ संमा ई जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ । तर णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी - एएसिं णं भंते ! पयाणं पुत्रं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं प्रत्याख्यान सफल हो ! जय त्रस और स्थावर दोनों जीवराशियां सदैव रहती हैं तो श्रावक का प्रत्याख्यान निष्फल नहीं हो सकता अर्थात् सफल होता है ॥ १३ ॥ એવાકાઈ પર્યાય જ નથી. કે જ્યાં શ્રાવકનું પ્રત્યાખ્યાન સફળ થાય, જ્યારે ત્રસ અને સ્થાવર અને જીવરાશીયેા હંમેશાં રહે છે. તે શ્રાવકનું પ્રત્યા બ્યાન નિષ્ફળ થઈ શકતું નથી અર્થાત્ સફળ થાય છે. તેમ સમજવુ' (૩!1
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy