SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ यार्थबोधिनी टीका fr. श्रु. अ. ७ हिंसात्यागविषयक प्रश्नोत्तर'च ७१७ · मूलम् - सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासीआउसंतो गोयमा ! णत्थि णं से केइ परियाए जपणं समणोवासगस्स एगपाणाइवायविरए वि दडे निक्खित्ते, कस्स णं तं हे ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति तसा वि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विष्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकार्यांस उववज्जंति, तेसिं व थावरकार्यंसि उववन्नाणं ठाणमेयं घत्तं । सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - णो खलु आउसो ! उदगां अस्माकं वत्तच्त्रणं तुभं चैव अणुष्पवादेणं, अस्थि णं से परियाए जेणं समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं सवजीवेहि सव्वसत्तेहिं दंडे निक्खिते भवइ, कस्स णं तं हेउ ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि प्राणा तसत्ताए पञ्चायति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तेसिं चणं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं, ते पाणा वि वुच्चंति, ते तसा वि वुच्चति, ते महाकाया ते चिरहिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरंगा पाना जेहिं समणोवासंगस्स अप्पच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्टियस्स पडिविरयस्स जन्नं तुब्भे 1
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy