________________
७८
सूत्रकृताङ्गमा वा अन्नोना एवं वदह-णत्थि णं से केइ परियाए जंसि समणोवासगस्ल एगपाणाइवायविरए वि दंडे णिक्खित्ते, अयंपि भेदे से णो णेयाउए भवइ ।सू० १०॥७७॥
छाया-सवादमुदकः पेढालपुत्रो भगवन्तं गौतममेवमवादी-आयुष्मन् गौतम ! नास्ति खलु स कोऽपि पर्यायो यस्मिन् श्रमणोपासकस्य-एक माणातिपातविरतेरपि दण्डो निक्षिप्तः । तस्कस्य हेतोः ? सांसारिकाः खलु माणाः स्थावरा अपि प्राणाः सत्वाय प्रत्यायान्ति । वसा अपि माणाः स्थावरस्वाय प्रत्यायान्ति । स्थावरकायतो विप्रमुच्यमानाः सर्वे त्रसकाये पृत्पद्यन्ते त्रसकायतो विमाच्यमानाः सर्वे स्थावरकायेपूत्पद्यन्ते । तेषां च खलु स्थावरकाये पूत्पन्नाना स्थानमेतद् घात्यम् । सवाद भगवान् गौतमः उदकं पेढलपुत्रमेवमादीत् । नो खलु आयुप्मन्-उदक ! अस्माकं वक्तव्यत्वेन युष्माकं चैवाऽनुमबादेन, अस्ति खलु स पर्यायः यस्मिन् श्रप्रणोपासकस्य सर्वप्राणेषु सर्वभूतेषु सर्वजीवेषु सर्वसत्वेषु दण्डो निक्षिप्तो भवति । तत् कस्य हेतोः ? सांसारिकाः खलु प्राणाः नसा अपि प्राणाः स्थावरत्वाय प्रत्यायान्ति । स्थावरा अपि भाणाः सत्वाय प्रत्यायान्ति । त्रसकायतो विप्रमुच्यमानाः सर्व स्थावरकायेत्पद्यन्ते, स्थावरकायतो विप्रमुच्यमाना: सर्व प्रप्तकायेपूत्पद्यन्ते । तेषां च खल्ल त्रसकाये वृत्पन्नानां स्थानमेतद् अघात्यम् । ते प्राणा अप्युच्यन्ते ते त्रसा अप्युच्यन्ते ते महाकायास्ते चिरस्थितिकाः। ते वहु। तरकाः प्राणाः येषु श्रमणोपासकस्य सुप्रत्याख्यातं भवति । तेऽस्पतरकाःप्राणाः येषु श्रमणोपासकस्याऽपत्याख्यातं भवति । तस्य महतस्त्रसकायादाशान्तस्योपस्थितस्य मतिविरतस्य यद् यूय वा अन्यो वा एवं वदथ, नास्ति खलु स कोऽपि पर्याय: -यस्मिन्-श्रमणोपाप्तकस्य-एक माणातिपातविरतेरपि दण्डो निक्षिप्तो भवति । अयमपि भेदः स नो नैयायिको भवति ।।मू०१०॥ . टीका-पुनरपि-उदकः पेढालपुत्रो भगवन्तं पृच्छति-'सवाय उदए पेढाल. पुत्ते भगवं गोयमं एवं क्यासी' सवादम्-वादसहितं पेढालपुत्र उदको भगवन्तं गौतमस्वामिनं पुनरपि एवमवादी-वक्ष्यमाणं प्रश्नं पृष्टवान् 'आउसंतो .. 'सवायं उदए पेढालपुत्ते' इत्यादि । .. टीकार्य--उदक पेढालपुत्र ने वाद के साथ भगवान श्री गौतम से इस प्रकार कहा-आयुष्मन् गौतम! जीव का ऐसा एक भी कोई पर्याय - 'सवाय उदए पेढालपुत्ते' त्याह
ટીકાઈ–ઉદક પઢાલપુત્રે વાદસહિત ભગવાન્ શ્રી ગૌતમસ્વામીને આ પ્રમાણે કહ્યું- હે આયુષ્પદ્ ગૌતમ! જીવને એ એક પણ પર્યાય નથી કે