SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका द्वि. श्रु. अ. ७ प्रतिज्ञाभङ्गविषये गौतमस्योत्तरम् ७१५ नागरिकाणां जनानां हननं करिष्यामीति प्रतिज्ञां कृनवान् कश्चित् तत्र नगरो बहिर्गतस्य तन्नगरीयस्य हनने प्रतिज्ञाकर्तुः प्रतिज्ञा भङ्गदोवो भवत्येव । इत्युदक कृतप्रश्नं गौतम उत्तरयति - 'तसावि' त्रमा अपि-त्रसजीवा हि त्रसनामकर्मोदयेन फलानुभवाय त्रस इति शब्देन 'बुच्चति' उच्यन्ते व्यवह्रियन्ते 'तसा वससंभार कडे कम्णा णामं चणं अन्भुवयं भवई' सामसंभारकृतेन कर्मणा नामचाभ्युपगतं भवति, सम्भारो नामकर्मणोऽवश्यं विपाकानुभवेन वेदनम् स इति कर्मोदयेन स इति नाम धारयन्ति । 'तसाउयं च णं पलिक्खीणं भवइ, उसकायया ते त आउयं विवजहति' सायुष्क व खलु परिक्षीणं भवति, त्रकायस्थितिकाः- सकाये स्थितिर्येषां ते तथा, मकाये तदीयस्थितिहेतुभूते कर्मणि नष्टे सति ते साः तदायुष्क विप्रजहति । तदा सायु परिक्षीयते - एक, त्रसशरीकारणभूतं कर्म चाऽपगतम् - तदा ते त्रयाः तादृशमायुस्त्यजन्ति । 'ते त आउयं विष्वज हित्ता थावरत्ताए पञ्चायति' ते-त्रताः सायुष्कं विप्रदाय स्थावरcare प्रत्यायान्ति । 'थावरा वि बुच्चति - थावरा थावरसंभारकडेणं कम्मुणा णामं चणं अवयं भवई' स्थावरा अपि उच्यन्ते स्थावराः स्थावरसम्भारकृतेन कर्मणा नाम च खलु अभ्युपगतं भवति । स्थावरजन्तवोऽपि स्थावरनामहो जाते हैं । वह श्रावक उन स्थावर जीवों का जो पहले त्रस थे, घातं करता है । तब उसको त्याग भंग का पार क्यों नहीं लगता ? इस प्रश्न का यहां उत्तर दिया जाता है- - सजीव अवश्य भोगने योग्य बस नामकर्म के उदय से अर्थात् बस नामकर्म का फल भोगने के कारण त्रस कहलाते हैं । इसी कारण वे 'स' इस नाम को धारण करते हैं । जब उनकी त्रस आयु का क्षय हो जाता है और त्रसकाय में स्थिति का कारण भूत कर्म भी क्षीण हो जाता है, तब वे से आयु को त्याग देते हैं और स्थावर पर्याय को પછી તે શ્રાવક તે સ્થાવર જીવાના, કે જે પહેલાં ત્રસ હતા, તેમનેા ઘાત કરે છે, ત્યારે તેમને પ્રતિજ્ઞાભગનું પાપ કેમ લાગતુ નથી ? આ પ્રશ્નને ઉત્તર અહીંયાં આપવામાં આવે છે. 1 ત્રસ જીવ અવશ્ય ભાગવવાને ચેાગ્ય ત્રસ નામક ના ઉદયથી અર્થાત્ ત્રસ નામક નુ ફળ ભાગવવાના કારણે ત્રસ કહેવાય છે. એજ કારણે તે ત્રસ' આ નામને ધારણ કરે છે. જ્યારે તેએના ત્રસપાના આયુષ્યના ક્ષય થઇ જાય છે, અને ત્રસકાયમાં સ્થિતિના કારણભૂત કમ પણુ ક્ષીણ થઈ જાય છે. ત્યારે તેઓ ત્રમપણાના આયુષ્યને ત્યાગ કરી દે છે. અને સ્થાવર પર્યાયને ધારણ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy