________________
७१४
-PAPER
सूत्रहत्ताने त्यजति तावदेव तस्य कल्याणायेति । उक्तश्च-'स्वल्पमप्यस्य धर्मस्य प्रायते महतो भयादिति ॥सू०८-७५||
मूलम्-तसा वि वुच्चंति तसा तससंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं अवह, तसाउयं च णं पलिक्खीणं भवइ, शालकायष्टिहया ते तओ आउयं विष्पजहंति ते तओ आउयं विप्पजहिता थावरत्ताए पच्चायति। थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा गाम च णं अब्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं सवइ, थावरकायहिइया ते तओ आउयं विष्पजहंति, तओ आउयं विपजहिता भुज्जो परलोइयत्ताए पच्चायंति, ते पाणा वि वुचंति, ते तसा वि वुच्चंति, ते महाकाया ते चिरट्रिइया ।।सू० ९॥७६॥
छाया-सा अप्युच्यन्ते त्रसास्वमसम्भारकतेन कर्मणा नाम च खल्वभ्यु. पगतं भवति । वसायुष्कं च खलु परिक्षीणं भवति त्रसकायस्थितिकास्ते तदायुष्कं विप्रजहति । ते तदायुष्क विप्रहाय स्थावरत्वाय प्रत्यायान्ति स्थावरा अप्युच्यन्ते 'स्थावराः स्थावरसम्भारकृतेन कर्मणा नाम च खन्यभ्युपगतं भवति, स्थावरायुष्क च खलु परिक्षीणं भवति स्थावरकायस्थितिकास्ते तदायुष्फ विप्रन हति, तदायुष्क विग्रहाय भूयः पारलौकिकत्वेन प्रत्यायान्ति, ते प्राणा अप्युच्यन्ते ते त्रसा 'अप्युच्यन्ते ते महाकायास्ते चिरस्थितिकाः ॥मू०९-७६॥ . ___टीका-पूर्वमुद केन गौतमस्त्रामी पृष्टः यः श्रावकः त्रसानां हिंसनं न करिष्यामीति प्रतिज्ञा कृतवान् किन्तु-त्सा एवं स्थावरकाये समुत्पद्यन्ते, तत्र स्थावरकायान् यदि हन्ति-तदा तस्य प्रतिज्ञाभङ्गदोपः कुतो न भवति यथा
'तसा चि बुच्चंति' इत्यादि ।
टीकार्थ-पहले उदक पेढालपुत्र ने श्री गौतम स्वामी से पूछा थाकिसी श्रावक ने त्रस जीवों की हिंसा नहीं करूँगा, इस प्रकार से हिंसा का त्याग किया किन्तु ब्रस जीव मरा कर स्थावर कार्य में उत्पन
'तसा वि वुच्चंति' त्या
ટીકાર્થ–પહેલા ઉદક પઢાલપુત્રે શ્રી ગૌતમ સ્વામીને પૂછયું હતું કેકઈ શ્રાવકે ત્રસ જીવોની હિંસા નહીં કરુંએવી પ્રતિજ્ઞા કરી હિંસાનો ત્યાગ કર્યો હોય, પરંતુ ત્રસ જીવ મરીને સ્થાવરકયમાં ઉત્પન્ન થઈ જાય છે. તે