________________
७१३
-
समार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमं प्रति पुनरुदकस्य प्रश्नः
सन्ति ये साधुसमीपं समेत्य एवं वदन्ति 'नो खलु वयं संचारमो मुंडा भवित्ता अगाराओ अणगारयं पव्वइत्तए' नौ खलु वयं शक्नुमो मुण्डा भूत्वा अगारांद् अनगारितां प्रव्रजितम् । इदानी मेतादृशी शक्तिर्नास्ति येन सर्वम् 'सा'वयं पह तद् वयं खलु 'आणुपुब्वेण गुत्तस्स लिसिस्सामो' आनुपूर्व्येण - क्रमशः गोत्रं - साधुभावमुप श्लेषयिष्यामः, प्रथमं स्थूलपाणातिपातं त्यक्ष्यामः ततः सूक्ष्मप्राणातिपात परिक्ष्यामः । किन्तु इदानीम् -'ते एवं संखवेति' ते एवं संख्यापयन्ति-व्यव स्थापयन्ति संख्यां व्यवस्थां श्रावयन्ति प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति 'ते एवं संखं ठावयति' एव ते संख्यां विचारं स्थापयन्ति - संख्या- विचारं गुरुसमीपे प्रकटयन्ति 'नन्नथ अभियोगेण गाहावइचोरग्गहण विमोक्खणयाए' नान्यत्राऽभि योगेन गाथापतिचोरग्रहणविमोक्षणेन 'तसेहिं पाणेहिं निहाय दडं' त्रसेषु प्राणिषु दण्ड - प्राणातिपातं निहाय - त्यक्त्वा करोति 'तं पितेसि कुसलमेव भवई' तदपि ' लेशतः प्राणातिपातादिविरमणमपि तेषां कुशलमेव भवति, यावन्मात्रमेव हैं जो साधु के समीप आकर कहते हैं-हम मुंडित होकर और गृहत्याग करके अनगार वृत्ति को धारण करने में समर्थ नहीं हैं । हम अनुक्रम से धीरे-धीरे साधुता अंगीकार करेंगे। हम प्रथम स्थूलप्राणातिपात का त्याग करेंगे। तत्पश्चात् सूक्ष्म प्राणातिपात का स्याग करेंगे । वे प्रत्याख्यान करते हुए इस प्रकार की व्यवस्था प्रकाशित करते हैं। वे ऐसा विचार प्रकट करते हैं। तदनन्तर वे राजाभियोग का
1
1
आगार रखकर गाथापति चोरविमोक्षण न्याय से त्रस प्राणियों की हिंसा का त्याग करते हैं। उनका इस प्रकार का थोड़ा-सा हिंसा का त्याग भी अच्छा ही है । वह जितना त्याग करते हैं, उतना ही उनके लिए कल्याणकारी है। कहा भी है- 'स्वल्पमप्यस्य धर्मस्य' इत्यादि । धर्म का थोड़ा सा अंश भी महान् भय से रक्षा करता है ||८||
છે કે-અમે સુફ્તિ થઇને અને ગૃહના ત્યાગ કરીને અનગાર વૃત્તિ ધારણ કરવાને સમર્થ નથી. અમે અનુક્રમથી ધીરેધીરે સાધુપણાના સ્વીકાર કરીશુ અમે પહેલાં સ્થૂલ પ્રાણાતિપાતના ત્યાગ કરીશું, તે પછી સૂક્ષ્મ પ્રાણાતિપાતના ત્યાગ કરીશું'. તેએ પ્રત્યાખ્યાન કરતા થકા આ પ્રમાણેની વ્યવસ્થા પ્રગટ કરે છે. તેઓ એવા વિચાર કરે છે તે પછી તેઓ રાજાભિયાગના આગાર રાખીને ‘ગાથાપતિચારવિમાણુ' ન્યાયથી ત્રસ પ્રાણિની હિંસાના ત્યાગ કરે છે. આ પ્રમાણેના તેમના થાડા એવા હિઁસના ત્યાગ પણ સારા જ છે. તે જેટલેા ત્યાગ કરે છે. એટલે જ તેને માટે કલ્યાણકારક છે. छे- स्वल्पमप्यस्य धर्मस्य' त्याहि धर्म ना थोड़ी अ ंश यषु भडान् ભયથી રક્ષા કરે છે, ટા
सु० ९०