________________
समयाथैवोधिनी टीका द्वि. श्रु. अ.१ पुण्डरीकनामाध्ययनम् इति वा, चतुष्कोण इत्यर्थः 'आयएइ वा, छलंसिएइ वा, अटुंसेइ वा' आयतो 'दीर्घ इति वा, षडन इति वा, अष्टासः, अष्ट कोण इति वा । 'किण्हेइ वा, नीलेइ वा' कृष्ण इति वा, नील इति वा, 'लोहिएइ वा, हालिदेइ वा, सुकिल्लेइ वा' लोहित इति वा, हारिद्र इति वा, शुक्ल इति वा, 'मुभिगंधेदवा, दुभिगंधेइ वा' सुरभिगन्ध इति वा, दुरभिगन्ध इति वा, तित्तेइवा, कटुएइ वा' तिक्त इति वा, कटुक इति वा, कसाएइ वा, अंबिलेइ वा, महुरेइ वा' कपाय इति वा, अम्लइति वा, मधुर इति था, 'कक्खडेइ वा मउएइ वा' कर्कश इति वा मृदुक इति वा 'गरुएइ वा, लहुएइ वा' गुरुक इति वा, लघुक इति वा, 'सीएइवा, उसिणेइ वा' शीत इति वा, उष्ण इति वा, 'णिद्धेइ वा, लुक्खेइ वा स्निग्ध इति वा, रूक्षइति वा। अयमात्मा दीर्घादिविशेषणेषु कीदृशविशेषणवान् ? । एवं कृष्णादि पञ्चवर्णेषु कीदृग्वर्णवान् ?। द्विविध गन्धयोः कीदृग् गन्धवान् ? तिक्तादिपश्चरसेषु कीदृग् रसवान् ? कर्कशायष्टस्पर्शेषु कोहक स्पर्शवान् आत्मा ? इति न ज्ञायते अत. है ? नीला है, लाल है, पीला है, श्वेत है, अर्थात् किल रंग का है ? या सुगंध वाला है या दुर्गंध वाला है ? तिक्त है, कटुक है, कसैला है, खट्टा है, मीठा है अर्थात् अमुक रस वाला है ? कठोर है, कोमल है भारी है, हल्का है, शीत है, उष्ण है, चिकना है, रूखा है अर्थात् अमुक स्पर्श वाला है, इस प्रकार वे आत्मा को दिखलाते! किन्तु वे दिखला नहीं सकते, अतएव शरीर से भिन्न आत्मा नहीं हैं। तात्पर्य यह है कि यदि आत्मा का पृथक अस्तित्व होता तो उसमें कोई आकार, वर्ण, गंध, रस और स्पर्श होता और इस कारण हमारी कोई इन्द्रिय उसको ખૂણાઓવાળે છે, અથવા કેવા આકારવાળે છે? કાળે છે, નીલ છે, લાલ છે, પીળે છે, સફેદ છે, અર્થાત્ કેવા પ્રકારના રંગવાળે છે? સુંગધ. વાળે છે? કે દુર્ગધ વાળે છે? તીખે છે? કહે છે? કષાય-તરે છે? ખાટે છે? મીઠે છે? અર્થાત્ કેવા પ્રકારના રસવાળે છે? કઠોર છે? કમળ छ १ सारे छ ? छ ? ४ छ ? उनी छ ? यि । छे १ ३१-४२म. ચડે છે? અર્થાત્ અમુક સ્પર્શવાળે છે, તે રીતે તેઓ આત્માને બતાવત પરંતુ તેઓ બતાવી શકતા નથી તેથી જ શરીરથી જુદે આત્મા નથી. तम मानन.
કહેવાનું તાત્પર્ય એ છે કે–જે આત્માનું અસ્તિત્વ શરીરથી જ હત તે તેમાં કેઈ આકાર, વર્ણ, ગધ, રસ અને સ્પર્શ હેત જ અને તેથી અમારી કઈ પણ ઈન્દ્રિય તેને જાણું લેત, પરંતુ તે ઈન્દ્રિયને ગોચર