________________
. समार्थबोधिनी टीका द्वि. श्र. अ. १ पुण्डरीकनामाध्ययनंम्
११
पडिरूवं तं च एत्थ एवं पुरिसजाएं पालई पहीणतीरं अपत्त पउमरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसन्नं, तर णं से पुरिसे तं पुरिसे एवं वयासी - अहो णं इमे पुरिसे अखेयन्ने अकुसले अपंडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गइपरक्कमण्णू जन्नं एस पुरिसे एवं मन्ने अहं खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खिस्तामि णोय खलु एयं परमवर पोंडरीयं एवं उन्निक्dयवं जहा णं एस पुरिसे मन्ने अहमंसि पुरिसे यन्ने कुसले पंडिए वियत्ते मेहावी अबाले मत्थे मग्गविउ मग्गस्स गइपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि तिकटु इह बच्चा से पुरिले अभिक्कमे तं पुक्खरिणं, जावं जावं च णं अभिक्कम तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराएं अंतरा पोक्खरिणीए सेयंसि जिसने दोच्चे पुरिसजाए ॥ सृ० ३ ॥
छाया - अथापरो द्वितीयः पुरुषजातः, अथ पुरुषो दक्षिणस्या दिश आगत्य a gष्करिणीं तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् आनुपूर्व्योत्थित प्रासादिकं यावत् प्रतिरूपम् । तं चात्रकं पुरुषजातं पश्यति महीणतीरम् अप्राप्तपद्म वरपुण्डरीकं नो अर्थाचे नो पाराय, अन्तरा पुष्करिण्याः सेये निषण्णम् । ततः खलु स पुरुषस्तं पुरुषमेवमवादीत् - यहो खलु अयं पुरुषोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावी वालः नो मार्गस्थो नो मार्गस्ति नो मार्गस्य गतिपराक्रमज्ञो यस्मादेप पुरुष एवं मन्यते, अहं खेदज्ञः कुगलो यावत् पद्मवरपुण्ड
कम् उन्निक्षेप्स्यामि न च खलु एतत् पद्मवरपुण्डरीकम् एवम् उनिक्षेप्तव्यं यथैप पुरुषो मन्यते । अहमस्मि पुरुषः खेदज्ञः कुशलः पण्डितो व्यक्तो मेधावी अवालो मार्गस्थो मार्गविद् मार्गस्य गतिपराक्रमज्ञोऽहमेतत् पद्मवरपुण्डरीकम् उग्निक्षेप्स्यामीति कृत्वा इम्युक्त्वा स पुरुषोऽभिक्रामति मृतां पुष्करिणी । यावद्यावद् च खल्ल