________________
सुत्रकृतामसूत्रे स पुरुप 'अभिक्कमेह तं पुक्खरिणि' अभिक्रामति तां पुष्करिणीम् , इत्युक्त्वों तो पुष्करिणीं प्रविशति कमलमानेतुम् ।. किन्तु 'जावं जावं च णे' यावद् यावच्च खलु 'अभिक्कमेइ' अभिक्रामति यावदले अंग्रे याति 'तावं तावं च 'गं' तावत् तावच्च खलु 'महंते उदए' महद् उदकम् 'महते सेए' महान् सेय:पङ्क आगच्छति, ततश्च 'पहीणे तीर' प्रक्षीणस्तीरात् , तीराभ्रष्टः 'अपत्ते पउमवर पौडरीयं' अपाप्तः पद्मवर पुण्डरीकम् , तीराच्च्युतः पद्मवरपुण्डरीकं चापि न माप्तः, ततः सः ‘णो हत्याए णो पाराए' नो आंचे नो पाराय-नो पूर्वतटे न परतटे पद्मवरपुण्डरीकातु परिभ्रष्ट एवं संस्पृष्टतीरादपि भ्रष्टः, 'अंतरा पोक्ख'रिणीए' अन्तरा पुष्करिण्याः वापी मध्ये 'सेयसि' सेये-पड्के 'निसण्णे' निपण्णः निमग्नः-पुष्करिण्याः कर्दमे निमग्नः क्लेशमनुभवन्नास्ते । एपः 'पढमे' प्रथमः 'पुरिसजाए' पुरुषजातः कथितः ।।सू० २। ।
__ मूलम्-अहावरे दोच्चे पुरिसजाए, अह पुरिसे दक्खिणाओ दिसाओ आगम्म तं पुक्खरिणिं। तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एगं पउमबरपोंडरीयं अणुपुव्वुहियं पासाई यं जाव - इस प्रकार अपनी हैकडी जता कर-निश्चय कर वह कमल को लाने के लिए पुष्करिणी में प्रवेश करता है। किन्तु जैसे जैसे वह आगे पढता है, वैसे वैसे अधिक पानी और अधिक कीचड का उसको सामना करना पडता है । वह किनारे से अष्ट हो चुकना है और कमलपुष्प तक पहुंच नहीं पाता है। न इधर का रहता है न उधर झा । तीरसे भी गया और कमल से भी गया । घावडी के मध्य में ही प्रचुर पंक (गहरे कीचड) में फंस जाता है और क्लेश का अनुभव करता है।
यह प्रथम पुरुष की कहानी हुई ॥२॥ આ પ્રમાણે પિતે પિતાને નિશ્ચય કરીને તે કમળને લાવવા માટે પુષ્કરિણી વાવમાં પ્રવેશ કરે છે પર તુ જેમ જેમ તે આગળ વધે છે, તેમ તેમ વધારે પાણી અને વધારે કાદવનો સામનો કરવો પડે છે, તે કિનારાથી પતિત થઈ જાય છે, અને કમળના પુરપ સુધી પહોચી શકતો નથી. ન અહિને રહ્યો અને ન ત્યાંને કિનારાથી પણ ગયે અને કમળથી પણ ગયો. વાવની મધ્યમાં જ અત્યંત કાદવ (ઉડા કાદવ) માં ફસાઈ જાય છે. અને દુખનો અનુભવ કરે છે ?
છે આ પહેલા પુરૂષની કહેવત થઈ