________________
सूत्रकृताङ्ग अभिक्रामति तावत् तावत् च खलु महदुदकं महान् सेयः महीणस्तीरात् अप्राप्त पद्मवरपुण्डरीकं, नो अर्वाचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णः द्वितीयः पुरुषजातः ॥५० ३॥
टीका-'अहावरे दोच्चे पुरिसजाए' अथापरो द्वितीयः पुरुषजातः । अत्राऽथशब्दो द्वितीय पुरुषवृत्तान्तमदर्शनपरः । 'अवरे' अपरोऽन्यः प्रथमाऽपेक्षया 'दोच्चे' द्वितीयः 'पुरिसजाए' पुरुषजातः 'अह पुरिसे' अथ पुरुषः 'दक्षिणाओ दिसाओ' दक्षिणस्या दिशः, पुष्करिण्या दक्षिणदिग्विभागात् 'आगम्म' आगत्य 'तं पुक्खरिणि' तां पुष्करिणीम् 'तीसे पुक्खरिणीए' तस्याः खलु पुष्करिण्याः 'तीरे दक्षिणे तीरे 'ठिच्चा' स्थित्वा 'पासई' पश्यति 'तं महमेगं पउमवरपुंडरीयं' तन्महदेकं पद्मवरपुण्डरीकम्-कथलं, तन्महत् पद्मश्रेष्ठमेकं कमलं पश्यन् स्थितः कीदृशं तद इत्याह-'अणुपुवुठिय' आनुपूा उत्थितम्-विलक्षणरचनया व्यवस्थितम् । 'पासाईय' प्रासादिकम्-मनोरमम् 'जाव पडिरू' यावत्मतिरूपम् , 'तं च एगं
'अहावरे दोच्चे पुरिसजाए' इत्यादि।
टीकार्थ-यहां 'अथ' शब्द दुसरे पुरुष के वृत्तान्त का सूचक है। प्रथम पुरुष के कीचड में फँस जाने के पश्चात् दुसरा पुरुष दक्षिण दिशा से उस पुष्करिणी के समीप आता है । वह उस पुष्करिणी के दक्षिण किनारे पर स्थित होकर उसी प्रधान पुण्डरीक कमल को देखता है। वह कमल अपनी विलक्षण रचना से व्यवस्थित है । दर्शक के चित्त को प्रसन्न करने वाला यावत् प्रतिरूप है। यहां 'यावत्' शब्द से दर्शनीय और अभिरूप विशेषण ममझलेना चाहिए।
બીજા પુરૂષનું વૃત્તાંત _ 'अहावरे दोच्चे पुरिसजाए' त्यहि
ટીકાર્ય–અહિયા “અ” શબ્દ બીજા પુરૂષના વૃત્તાન્તને સૂચક છે. પહેલે પુરૂષ કાદવમાં ફસાયા પછી બીજો પુરૂષ દક્ષિણ દિશામાંથી એ વાવની નજીક આવે છે. તે પુરૂષ એ વાવના દક્ષિણ દિશાના કિનારા પર ઉભે રહીને પહેલા વર્ણન કરેલ એ પ્રધાન પુંડરીક-કમળને જુવે છે. તે કમળ પિતાની વિલક્ષણ રચનાથી વ્યવસ્થિત છે. જેનારના ચિત્તને પ્રસન્ન કરવાવાળું યાવત, પ્રતિરૂપ છે. અહિયાં “યાવત’ શબ્દથી દર્શનીય, અને અભિરૂપ એ બે વિશેષ સમજી લેવા.