________________
५२
सूत्रकृताङ्गसूत्रे
संप्रयुक्तः - सम्यक् प्रयोगवान् । 'विच्छाडिय पउरमत्तपाणे' विच्छर्दित प्रचुरभक्त - पानः, विच्छर्दितम् - भोजनादनन्तरमवशिष्टं प्रचुरं भक्तमोदनं पानं बहुमूल्यकमपि पेयपदार्थजातं च यस्य सः, 'बहुदासीदासगोमहिसगवेल गप्पए' वहुदासीदासगोमहिषगवेलकम भूतः - अनेकानेक साध्य साधकदासीदासगवादिसाधनैः सदा संयुक्तः । 'पडिपुण्ण कोसकोट्टागाराउदागारे' मतिपूर्ण कोपकोष्ठागारा युधागारः सर्वदेव तस्य कोपो द्रव्यगृह कोष्ठागारो - धान्यसञ्चयग्रहम्, आयुधागार:- आयुधानां गृहं च, एते परिपूर्णाः सन्ति यस्य सः । 'बलवं' बलवान् स्वयं तु बलेन सैन्येन शारीरिकेण च युक्तः, 'दुब्बलपच्चामिते' दुर्बलमत्यमित्रः, दुर्बलानि प्रत्यमित्राणि रिपत्रो यस्य सः दुर्बलीकृतशत्रुः, 'ओहयकंडयं' अवहतकण्टकम्, अपहतः कण्टकसमूहः चौरादिर्यस्मिंस्तत्- अपहतकण्टकम् राज्ये स्वगोत्र बान्धवेषु मित्रमण्डलेषु मन्त्रिमण्डलेषु च ये ये शत्रुपक्षीया छिद्रान्वेषिणः समयं प्रतीक्षमाणा अधः पातयितुं विद्यन्ते ते ते गुप्तगूढमत्या दूरीकृताः । तथा - 'निहयकाव्य करना चाहिए। उसमें कुशल होता है - समुचित आय व्यय करता है । अनेक अनाथों का पेट भर जाय इतना प्रचूर मात्रा में भोजन 'दिया जाता है। उसके पास बहुत से अनेक कार्य करने वाले दासी दास गो (गायें) महिष भेड़ आदि होते हैं । उसका कोष, कोठार और शस्त्रागार सदा भरा पूरा रहता है। वह सेना एवं शरीर के बल से सम्पन्न तथा शत्रुओं को शक्ति हीन बना देने वाला होता है । यह ऐसे राज्य का शासन करता है जिसमें से कण्टक अर्थात् शत्रु आदि अथवा अपने गोत्र वालों में, मित्रमण्डल में या मंत्रिमंडल में से शत्रुपक्ष से मिले हुए और छिद्रान्वेषी राज्यभ्रष्ट करने के लिए समय की प्रतीक्षा करने वाले अमात्य आदि विरोधी मिटा दिये गये हैं। राज्य से बाहर તેમાં કુશળ હાય છે. અર્થાત્ ચગ્ય આય અને વ્યય કરે છે. અનેક અનાથનું પેટ ભરાઇ જાય એટલા વધારે પ્રમાણમાં ભેાજન આપવામાં આવે છે. તેની પાંસે ઘણા અનેક કાર્ય કરવાવાળા દાસી, દાસ, ગેા (ગાય) ભેષ બકરાં ઘેટા विगेरे हाय छे. तेमनो अष-मन्ननो, आहार, भने शस्त्रागार सर्वही भरेल રહે છે. તે સેના અને શરીરના બળથી યુક્ત તથા શત્રુઓને શક્તિ રહિત અનાવી દેનારા છે. તે એવા રાજ્યનું શાસન કરે છે કે-જેમાંથી ક°ટક અર્થાત્ શત્રુ વિગેરે અથવા પેાતાના ગાત્રવાળામાં, મિત્રમ'ડલમાં, મ`ત્રિમ'ડલમાં, અથવા મિત્રમ’ડળમાંથી શત્રુપક્ષ સાથે મળેલા અને છિદ્રાન્વેષી એટલે કેછિત્રને શેાધનારા–અર્થાત્ રાજ્ય ભ્રષ્ટ કરવા માટે સમયની રાહ જેવાવાળા અમાત્ય વિગેરે વિરાધિયાને દૂર કરી નાખ્યા છે, રાજ્યની બહાર રહેવાવાળા