________________
खूबकृतागले • मरिहसि) गर्हसे-निन्दसि-सर्वेषां निन्दावचनं वदसि, (पावाइगो) प्रवादिन:प्राचादुकास्तत्तत् तीर्थकरास्तत्तच्छास्त्रवर्णनमहिम्ना तत्तज्ज्ञानाकाराः (पुढो) पृथक्
पृथक् (किट्टयंता) कीर्तयन्त:-कथयन्तः (संयं संयं) स्वकीयां उसकीयाम् (दिहि) - रष्टिम् (पाउकाति) पादुष्कुर्वन्ति-स्वस्वसिद्धान्तान् दर्शयन्तः तेषां श्रेष्ठत्व वर्णयित्वाऽपि त्वदीय कथनेन ते सर्वे आक्षिप्ता भवन्ति । इवि-उच्छृङ्खलेन त्वयाऽ. सक्तं कृतमिति प्रष्टुराक्षेपः ॥११॥ . - मूलम्-ते अन्नमन्नस्सं उ गरहमाणा,
अक्खंति भो समणा माहणा य । '. सतो य अत्थी अलतो य गत्थी,
गरहामो "दि िण गरहामो "किंचि ॥१२॥ ' छाया-तेऽन्योऽन्यस्य तु गईमाणा आख्यान्ति भोः श्रमणा माहनाश्च । , स्वतश्चाऽस्ति अस्वतश्च नास्ति, गर्दामहे दृष्टिं न गहामहे किश्चित् ।१२। .कर्मवन्ध के भागी होते हैं, इस प्रकार कहकर तुम सभी शास्त्रकारों
की निन्दा कर रहे हो । सभी प्रावादुक अर्थात् जो विभिन्न शास्त्रों का - वर्णन करने वाले और ज्ञान के आकर है वे भिन्न भिन्न प्रकार का कथन करते हुए अपनी दृष्टि प्रकट करते हैं। किन्तु तुम्हारे इस कथन से उन सभी पर आक्षेप होता है ! इस प्रकार तुमने उच्छृखल हो कर 'अनुचित आक्षेप किया है ।।११।।टीकार्थ अन्वयानुरूप है ॥११॥
ते अनमन्नस्स' इत्यादि ।
शब्दार्थ-'ते समणा माहणा य-ते श्रमणा ब्राह्म गाच वे श्रमण और माहन 'अन्नमन्नस्त-अन्योऽन्यस्य' एक दुसरे की निन्दा और બને છે, આ પ્રમાણે કહીને તમે બધાજ શાસ્ત્રકારોની નિદા કરી રહ્યા છે બધાજ પ્રાવાદુક અર્થાત્ જે આ જુદા જુદા શાનું વર્ણન કરવાવાળ અને જ્ઞાનની ખાણ રૂપ છે. તેઓ જુદા જુદા પ્રકારનું કથન કરતા ચકાં પિતાપિતાનું દષ્ટિબિંદુ પ્રગટ કરે છે પરંતુ તમારા આ કથનથી તેઓ બધા પર આક્ષેપ થાય છે. આ રીતે તમોએ ઉછખલ બની અચોગ્ય આક્ષેપ કરેલ છે. ૧૧
આ ગાથાને ટીકાર્ય સરળ છે. તેથી અલગ આપેલ નથી. - वे अन्नमन्नस्म' त्याह
हाथ-'ते समणा माहणा य-ते श्रमणां ब्राह्मगाश्च' ते श्रम। भने भाना 'अन्नमन्नस्स-अन्योऽन्यस्य' मे मीना निं मन म२४३॥ ४२ .