________________
समयार्थयोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् ३.७५
अन्वयार्थः-(सुपन्नं मृतवस्सियं) मुप्रज्ञं शोभना प्रज्ञा यस्य तं सुंभज्ञम् , मुतपस्विनं शोभनं सबाह्याभ्यन्तरं तपो यस्य तम् मृतपरिवनम् , '(सुस्सूसमाणो उवासेज्जा) शुश्रयमाण:-शुश्रूपा-यावृत्यं तां कुर्वाणः गुरुम् उपासीत-सेवेत (जे वीरा) ये वीराः-कर्मविदारणसमर्थाः (अत्तपन्नेसी) आप्तपषिणः-आप्ताः रागादिरहिवास्तेषां प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते तथा, (धिहमंता' धृतिमन्तः-धृतिः-संयमे रतिः सा विद्यते येषां ते तथा (जिइंदिया) जितेन्द्रियाः-जितानि-वशीकृतानि इन्द्रियाणि ये स्ते तथा ॥३३॥ ____टीका--'मुस्सूसमाणो' शुश्रूषमाणः-गुरोरादेशं पति श्रोतुमिच्छुः गुरुमंभृति श्रेष्ठसाधूना मनुगमादिशुश्रूषां कुर्वन् 'उवासेज्जा' उपासीत-गुरोः सेवां कुर्यात् । यस्य गुरोः शुश्रपोपासनं च कथितं कर्तव्याया शिष्यं प्रति, तस्य गुरोविशेषण ज्ञानरूप प्रज्ञा है उसका अन्वेषण करने वाले है 'धिइमंता-धृतिमन्तः' एवं जो धृतिसे युक्त है 'जिइंदिया-जितेन्द्रियाः' और जितेन्द्रिय है। वेही पूक्ति' कार्यको कर सकते हैं ॥३३॥ - अन्वयार्य--वीर कर्मों का विदारण करने में समर्थ, वीतरागों की प्रज्ञा का अन्वेषण करने वाले, धैर्यवान् तथा जितेन्द्रिय मुनि सुप्रज्ञ और सुतपस्वी गुरु की शुश्रूषा करते हुए उपासना (सेवा) करें ॥३३॥
टीकार्य--लाधु गुरु के आदेश को श्रवण करने का इच्छुक हो गुरु आदि ज्येष्ठ एवं श्रेष्ठ साधुओं की अनुष्ठान आदि शुश्रूषा (सेवा) करे।
जिस गुरु की शुश्रूषा करना शिष्यका कर्तव्य कहा गया है, उस गुरु के दो विशेषण दिखलाते हैं-गुरु शोभन प्रज्ञावाला अर्थात्-स्वसतनु मन्वेष! ४२वावाणा 2. 'धिमंता' रे ५३५ धैय युद्धत मने जिइंदिया-- जितेन्द्रिया' तेन्द्रिय छ ४ ५३५ पूर्वरित ४२श छे. ॥33॥
અન્વયાર્થ–-વીર--કર્મોનું વિદારણ કરવામાં સમર્થ વીતરાગવાળાઓની પ્રજ્ઞાબુદ્ધિનું અન્વેષણ કરવાવાળા, ધૈર્યવાનું તથા જીતેન્દ્રિય મુનિએ સુપ્રજ્ઞ, અને સુતપસ્વી ગુરૂની સેવા કરતા થકા તેઓની ઉપાસના (આરાધના) કરવી. ૩૩
ટીકાઈ––સાધુએ ગુરૂના આદેશ સાંભળવામાં તત્પર રહેવું. ગુરૂ વિગેરે જયેષ્ઠ અને શ્રેષ્ઠ સાધુઓના અનુષ્ઠાન સેવા કરતા થકા તેઓની આરાધના કરવી.
જે ગુરૂની સેવા કરવાનું શિષ્યનું કર્તવ્ય કહેલ છે, તે ગુરૂના બે વિશેષ બતાવવામાં આવે છે - ગુરૂ શોભન પ્રજ્ઞાવાળા અર્થાત્ સ્વસમય અને પર