SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् .. ... .. __ अन्वयार्थ:-(लद्धे) लब्धान्-प्राप्तान (कामे) कामान्-शब्दादिविषयान् (न पत्थेज्जा) न प्रार्थये-न गृह्णीयात् (एवं विवेगे आहिए) एवमुक्तमकारेण विवेक आख्यातः-कथितः (सया) सदा-सर्वकालम् (बुद्धाणं) बुद्धानाम्-आचार्याणाम् (अंतिए) अन्ति-समीपे (भायरियाई) आर्याणि-आर्याणां कर्त्तव्यानि (सिक्खे. ज्जा) शिक्षेत-अभ्यसेदिति ॥३२॥ ____टीका-'लद्ध' लब्धानपि 'कामे' कामान्-शब्दादिकामभोगान् साधुः 'ण पत्थेज्जा' न प्रार्थये-संपाप्तमपि मनोज्ञवस्तु नोपभोगे आनयेत्-तदुपभोग न कुर्यात् । कामान् , तत्र कामाः लपोविशेष लन्धा आकाशगमनपरकायप्रवेशादिकाः, तान् , नाऽपि अनागतान् वाऽभिलपेत् प्रत्युत तत्र 'मिवेगे' विवेकः-सदसद्विचार. . रूपः 'आहिए' आख्यातः करणीय इति भावः । बथा-'सया' सदा-सर्वकालम् 'सया-सदा' सर्वकाल 'बुद्धाण-बुद्धानाम् आचार्थ के 'अंतिए अतिके' . समीप 'आयरियाई-अर्याणि' आर्य के कर्तव्यों को 'सिक्खेज्जा-. शिक्षेत' सीखे ॥३२॥ ___अन्वयार्थ-साधु प्राप्त कामभोगों की भी अभिलाषा न करे, इस प्रकार का विवेक कहा गया हैं। वह सदा आचार्यों के समीप आर्योंचित्त कर्तव्यों को सीखे ॥३२॥ टीकार्थ--साधु प्राप्त हुए शब्द आदि कामभोगों की इच्छा न करें। उनका उपभोग न करें उसे आकाशगमन या दूसरे के शरीर में प्रवेश.. करने की सिद्धि प्राप्त हो जाय तो भी उसका प्रयोग न करे। ऐसा. करने पर प्राप्त सिद्धि भी यदि नष्ट हो जाय तो भी कोई हानि नहीं। बुद्धानाम्' मान्याय'नी 'अंतिए-तिके' सभीचे 'आयरियाइ-आर्याण' माना . इतव्याने 'सिक्खेज्जा-शिक्षेस' सीमे ॥३२॥ અન્વયાર્થ–-સાધુએ પ્રાપ્ત થનારા એવા કામોની ઈચ્છા કરવી નહીં આ પ્રકારને વિવેક કહેવામાં આવેલ છે. અને સદા આચાર્યોની સમીપ આર્યને યોગ્ય , એવા કર્મોનું શિક્ષણ લેવું. પ૩રા ટકાર્થ–સાધુએ પ્રાપ્ત થયેલા શબ્દ વિગેરે કામગની પણું નમિરાજાની માફક ઈચ્છા કરવી નહીં. તેને ઉપભેગ કરે નહીં. તેને આકાશમાં ગમન કરવાની અથવા તે બીજાના શરીરમાં પ્રવેશ કરવાની સિદ્ધિ પ્રાપ્ત થઈ જાય તે પણ તેને પ્રગ કરે નહીં, તેમ કરવાથી પ્રાપ્ત થયેલ સિદ્ધિને નાશ थाय तय हु.५ थ नथी. सू० १०
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy