SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतात्रे 'अणुस्सुओ' अनुत्सुकः औत्सुक्यमभिलाषा, तद्रहितोऽनुत्सुकः- उत्कण्ठारहितः सन् विचरेत् । तथा - 'जयमाणो' यतमानः- संयमानुष्ठाने प्रयत्नं कुर्वाणः 'परिव्वए' परिव्रजेत् - मूलोत्तरगुणेषु उद्यमं कुर्यात् । तथा - 'चरियाए ' चर्यायां-विहारभिक्षादि रूपाय तथा दशविधवैयावृत्येषु 'अप्पमत्तो' अप्रमत्तः प्रमादरहितो भवेत्, 'तत्थ ' तत्र तथा-' -'पुट्ठो' स्पृष्टः- परिषदोपसगैः स्पृष्टः सन् 'अहियासए' अधिसदेवसम्यक्सहनं कुर्यात् । साधुः कमनीय शब्दादिविषयजातं नेत्र समीहेत, किन्तु सयत्नः संयमाऽनुष्ठानं पालयेत् । तथा-उपसर्गादिभि वध्यमानोऽपि तादृशवाध कर्मनिर्जरां मन्यमानः सहेत इति ||३०|| मूलम् - हेम्ममाणो ण कुप्पेज, बुच्चमाणो न संजले । सुम अहियासिज्जा, ण य कोलाहलं करे ॥ ३१॥ ७ छाया - हन्यमानो न कुप्येत्, उच्यमानो न संज्वलेत् । सुमना अधिसहेत, न च कोलाहलं कुर्यात् ॥३१॥ आदिमें साधु उत्सुक अर्थात् अभिलाषावान् न हो । संयम के अनुष्ठान में तनावान् हो और मूल तथा उत्तर गुणों में उद्यम करे । चर्या अर्थात् भिक्षा में तथा दस प्रकार के वैयावृत्य में अप्रमत्त रहे । परीषह या उपसर्ग से स्पृष्ट होने पर उसे कर्मनिर्जरा का कारण मोन कर सम्यक् प्रकार से सहन करे । सारांश यह है कि साधु शब्दादि मनोज्ञ विषयों की कामना न करे वरन् यत्नपूर्वक संयमका ही अनुष्ठान करे। उपसर्ग आदि से पीडित होने पर उसे निर्जरा का कारण मान कर समभाव पूर्वक सहन कर ले ॥ ३० ॥ સાધુએ ઉત્સુક અર્થાત્ અભિલાષાવાળા થવુ નહી. સયમના અનુષ્ઠાનમાં યતના વાન્ થવું. તથા મૂત્ર અને ઉત્તર ગુ@ામાં ઉદ્યમ કરવે, ચર્ચ્યા અર્થાત્ ગેાચરીમાં તથા દસ પ્રકારના વૈયાવૃત્યમાં અપ્રમત્ત રહેવું. પરીષહુ અથવા ઉપ સગ આવે ત્યારે તેને કર્મ નિરાનું કારણ સમજીને સારી રીતે સહન કરવા. કહેવાના સારાંશ એ છે કે-સાધુએ મનેજ્ઞ એવા ભ્રષ્ટ વિગેરે વિષયાની ઈચ્છા કરવી નહીં. તેમજ યત્નપૂર્વક સયમનું જ અનુષ્ઠન કરવું. ઉપસ વિગેરેથી દુ:ખિત થાય ત્યારે તેને નિરાનું કારણુ માનીને સમભાવથી સહન કરવા, ૧૧૩ના
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy