SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम् દ अन्वयार्थः- (उराळेसु) उदारेषु - मनोज्ञेषु शब्दादिविषयेषु (अणुस्सुओ) अनुत्सुकः - अभिलापवान् न भवेत् (जयमाणो परिव्वए) यवमान :- यत्नपूर्वकं परिव्रजेत् संयमपालनं कुर्यात् (चरियाए अप्पमचो' चर्यायां-विहार भिक्षादिरूपायाम्-अपमतः प्रमादरहितो भवेत् (पुट्टो तत्थ अहियासप) तंत्र - चर्यायां स्पृष्टः- उत्सर्गैरभिद्रुतः सन् अदीनमनस्कः कर्मनिर्जरां मन्यमानः अधिसहेत - सहनं कुर्यादिति ॥ ३० ॥ टीका- 'उरालेसु' उदारेषु - उदारा मनोज्ञा ये शब्दादयो विषयाः, तथावस्त्राभरणगीतगन्धर्वगानयानवाहनादयः चक्रवत्र्त्यादीनामैश्वर्यादयश्च तत्र साधुः 'अणुस्सओ उराले' इत्यादि । शब्दार्थ -- 'उरालेसु-उदारेषु' मनोज्ञ ऐसे शब्दादि विषयों में 'अणुस्तुओ-अनुत्सुकः' उत्सुक न हो 'जयमाणो परिव्वए - यतमानः परिव्रजेत्' तथा यत्नपूर्वक संयमका पालन करे 'चरियाए अप्पमन्तो-चर्यायां अप्रमत्तः' तथा भिक्षाचर्या आदि में प्रमाद न करे तथा 'पुट्ठो तस्थ अहियासए - पृष्टः तत्राधिसहेत' परीषह और उपसर्गो से पीडित होता हुआ सहन करे || ३०॥ अन्वयार्थ - मनोज्ञ शब्द आदि विषयों में अभिलाषावान् न हो, यत्नपूर्वक संयम का पालन करे । भिक्षाचर्या आदि में प्रमाद न करे और उससे पीड़ित होने पर अदीनभाव से उसे सहन करे ॥३०॥ टीकार्थ - उदार अर्थात् मनोज्ञ शब्द आदि विषयों में तथा वस्त्र, _ आभरण, गीत, गंधर्व, गान, यान, वाहन एवं चक्रवर्तीके ऐश्वर्य 'अणुस्सओ उरालेसु' धत्याहि शब्दार्थ--'उरालेसु-उदारेषु' भनेोज्ञ सेवा शब्दाहि विषयोभां 'अणुस्सुओअनुत्सुकः' उत्सु४ थवु नहि. 'जयमाणो परिव्वए - यतमानः परिव्रजेत्' तथा यत्न पूर्व४ सयभनु पावन उरे 'चारियाए अप्पमत्तो घर्यायां श्रप्रमत्तः' तथा लक्षा थर्या विगेरेभां प्रभाव न उरे ' तथा 'पुट्टो तत्थ अहियासए - पृष्ठः तत्राधिसहेत ' પરીષહ અને ઉપસર્ગાની પીડાને સહન કરે ૫૩૦ના અન્વયા--મનાર શબ્દ વિગેરે વિષયામા અભિલાષાવાળા થવું નહી' પ્રયત્ન પૂર્ણાંક સયમનું પાલન કરવું. ભિક્ષાચર્યો વિગેરેમા પ્રમાદ કરવે નહી’ તથા ઉપસગથી પીડા થાય ત્યારે દીન ભાવ વિના અર્થાત્ દીનતાપણુ ખતાન્યા શિવાય તેને સહન કરે ૫૩૦ના ટીકાð--ઉદાર અથવા મનેાજ્ઞ શબ્દ વિગેરે વિષયામાં તથા વસ્ત્ર, ભૂषट्णु, गीत, जाधव, ज्ञान, यान, वार्डन, तथा यवर्तिना मैश्वर्य विगेरेसां
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy