SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् ____ अन्वयार्थः-(भिक्खू) भिक्षुः-साधुः (सया) सदा-सर्वकाले (अकुसीले) __ अकुशील:-श्रेष्ठो भवेत् (णेव संसग्गियं भए) नैव-कथमपि कुशीलै। संसगितामसंसर्ग-साङ्गत्यं मजेत-सेवेत, यतः (सुहरूबा) सुखरूपा:-सासगौरवस्वभावाः (तस्थुवस्सग्गा) तत्र-तस्मिन् कुशीलसंसर्गे उपसगा।-संयमोपघातकारिणः मादु:ष्यन्ति (विऊ) विद्वान् (ते) वत् (पडिबुज्झेज्ज) प्रतिवुद्धचेत जानीयात् तथा ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति ॥२८॥ ___टीका-'भिक्खू' भिक्षुः-निरवनिक्षणशील साधुः, 'सया' सदा-सर्व स्मिन्नेव काले 'अकुसीले' अकुशील कुत्सितं शीलं यस्य स कुशील पावस्थादीनामन्यतमः न कुशीलोऽकुशीलः सदा श्रेष्ठो भवेत् । साधुः कदापि मुशीलो न संसर्गितां भजेत्' तथा वह कुशील यानी दुराचारियों की संगति भी न करे 'सुरुरूवा-सुखरूपाः' सुखरूप-अर्थात् सात गौरवरूप तत्थुवसग्गातत्रोपसर्गा' कुशीलों के संसर्ग में उपसर्ग रहते हैं 'विउ-विद्वान्' विद्वान् मुनि ति-तत्' उसको 'पडिबुज्झेज्ज-प्रतियुध्येत' समझे ॥२८॥ - अन्वयार्थ-साधु कभी कुशील न यने और न कुशीलों का संसर्ग करे, क्योंकि कुशील के साथ संसर्ग करने में शातागौरव रूप उपसर्ग उत्पन्न हो जाते हैं। मेधावी पुरुष इसे समझे ॥२८॥ टीकार्थ-जिसका शील अर्थात् आचार कुत्सित है वह पार्श्वस्थ आदि कुशील कहलाता है। जो कुशील न हो अर्थात् उत्कृष्ट आचार वान् हो वह अकुशील होता है। साधु सदैव अकुशील रहे और તેણે કુશીલ અર્થાત દુરાચારીને સમાગમ-સંસર્ગ પણ કરવો નહીં “ggरूवा-सुखरूपा.' सु५३५ अर्थात् सात गौरव ३५ 'तत्थुवसग्गा-तत्रोपसर्गाः' - डोना ससमा ५५ २७ छे. 'विऊ-विद्वान्' विद्वान्-शुद्धिशाणी भुनी 'वे-तत्' तेन 'पडिबुझे-प्रतिवुध्येत' सभरे ॥२८॥ અન્વયાર્થ–સાધુએ કઈ પણ વખતે કુશીલ બનવું નહીં. તથા કુશીલને સંસર્ગ પણ કરવો નહી કેમકે કુશીલની સાથે સંસર્ગ કરવામાં શાતા ગૌરવ રૂપ ઉપસર્ગ ઉત્પન થઈ જાય છે. મેધાવી પુરૂષ તે સમજે. ૨૮ ટીકાઈ–જેને શીલ અર્થત આચાર-સ્વભાવ નીંદનીય હોય છે, તે પાર્થસ્થ વિગેરે કુશીલ કહેવાય છે. જે કુશીલ ન હોય અથવા ઉત્તમ આચારવાળા હોય, તે અકુશીલ કહેવાય છે. સાધુએ હમેંશાં અકુશીલ રહેવું જોઈએ,
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy