SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६२ सुत्रकृताङ्गसूत्रे इत्यादिसस्नेहं सम्बोध्यो वादः प्रवर्त्तेत तं वादम् । 'गोयाचार्य' गोत्रवादम् - भो भोः काश्यपगोत्र । इत्यादिरूपेण गोत्रपुरःसरं मयुज्यमानं वचः वहुभ्यः पृथक्कृत्य कंचनविशालकुलसंभवं व्यनक्ति अतो नैकजनबोधकं वचनमालपेत्, किन्तु भो भोः समागतवन्तः श्रद्धावन्तः ! इत्थं वदेत् ! पूर्वोपदर्शितरूपेण साधुः कथमपि वचनजातं न व्यवहरेत् । तथा - 'तुमं तुमं ति अमणुन्नं' त्वं त्वमित्यमनोज्ञम् ' तं सव्त्रसो ण वत्तए' तत् सर्वशो न वर्त्तते, एतादृशममियं वचनं न वदेत् कथमपि ॥ २७ ॥ मूलम् अकुसीले सेया भिक्खू णैर्वे संसग्गियं भए । छाया -- सुहरूवा तत्वसग्गा, पडिवुज्झेज ते विऊ॥२८॥ -- अकुशीला सदा भिक्षुः नैव संसर्गितां भजेत् । सुखरूपा स्वत्रोपसर्गाः प्रतिबुद्धयेव तद्विद्वान् ||२८|| बोलना सखिवाद अर्थात् 'अरे मित्र, हे सखा, अरे यार,' इस प्रकार संघोधन करके बोलना, गोत्रवाद अर्थात् 'भो काश्यप ! इस प्रकार से गोत्रोच्चारण करके बोलना (यह वचन बहुतों से पृथक् करके किसी विशाल कुल में उत्पन्न एक को प्रगट करता है । अतः एक जन का घोधक वचन न बोले, किन्तु 'हे देवानुप्रिय ! ऐसा बोले ) ' साधु पूर्व प्रदर्शित रूप से वचन का प्रयोग न करे। साथ ही मान्य पुरुष को 'तू तुम' इत्यादि अमनोज्ञ या अशिष्ठ वचन न वोले ||२७|| 'असीले सया भिक्खू' इत्यादि । शब्दार्थ - 'भिक्खू - भिक्षुः साधु 'सया सदा' सर्वकाल 'अकु सीले - अकुशीला' अकुशील बनकर ही रहे 'णेव संसग्गियं भएए-नैव સખિવાદ અર્થાત્ અરે મિત્ર, હું સખા, અરે યાર,' આવા પ્રકારના સબોધને मरीने मोसवु, गोत्रवाह अर्थात् 'भो काश्यप' मा प्रभाहोना गोत्र भ्यालु કરીતે ખેલવુ’. (આ વચન ઘણાએથી જુદા કરીને કોઈ વિશાળ કુળમાં ઉત્પન્ન થયેલ, એકને ખત્તાવનારા છે. તેથી એક જણુના મેધ કરાવનાર વચના ગોલવા ન જોઈએ. પર'તુ હું દેત્રાનુપ્રિય આ પ્રમાણના વચના કહેવા ) સાધુએ ઉપર બતાવેલ રૂપથી વચનાના પ્રયાગ કરવા ન જોઇએ, તેમ જ સન્માનવા ચેાગ્ય પુરૂષાને તુંકારથી ‘તૂ' ઇત્યાદિ પ્રકારના તાડા વચન એટલે કે અમનેાજ્ઞ અથવા શિષ્ટાચાર વિરૂદ્ધના વચને ખોલવા નહી′ ા૨ણા 'अकुसीले सया भिक्खू' इत्यादि शब्दार्थ—'भिक्खू -मिक्षुः ' साधु 'सया - सदा' सर्व शीलः' अङ्कुशीस मनीने ४ २डे 'णेव ससग्गियं भए नैव आज 'अकुसीले - अक्कुसंवर्गितां भजेत्' तथा
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy