________________
सूत्रकृताचे सम्पन्नः 'धम्मं धर्म चारित्राख्यं संसारसागरात् उद्धारकम् । 'सुतं' श्रृंत चजीवाऽजीवादिपदार्यस्वरूपकम् 'देशित' देशितवान्-कथितवान् , धर्मस्य चारिलक्षणस्य जीवाऽजीवादिपदार्थानां च उपदेश दत्तवान् इति ॥२४॥ मूलम्-भानमाणो न भालेज्जा, गेवं वंफेज मम्मयं ।
सातिहाणं विवज्जेज्जा, अणुचिंतिय वियागरे ॥२५॥ - छाया-भापमाणो न भापेन, नैशभिलषेत्ममंगम् ।
मावस्थानं विवर्जये, दचिन्तम व्याणीयात् ॥२५॥ अन्वयार्थः--(भासमाणो न भासेन्जा) यो भापासमितिगुप्तः स भाषसे यहां तक सब कहा है। उन्हीं बावान ने संसार सागर ले उद्धार करने वाला चारित्रधर्म और जीव अजीब आदि पदार्थों के स्वरूप का निरूपक श्रुनधर्म कहा है ॥२४॥
"मालमाणो' इत्यादि।
शब्दार्थ-'भासमाणो न मारलेजा-भापमाणोन भाषेत भाषा समिति से संपन्न साधु आषण करता हुआ भी भाषण नहीं करता है 'मम्मयं णेव वंफेज-मर्मका नैवाभिलपेत् साधु किसीके हृदय को चोट पहुंचाने वाली पात न बोले 'मातिहाणं विदेज्जेज्जा-मातृस्थान विय. र्जयेत्' साधु कपट युक्त भाषा न घोले 'अणुचिंतिय वियागरे-अनुचिन्त्य पाणीयात्' परंतु सोच समझ कर ही घोले ॥२५॥
अन्धयार्थ--जो भाषा समिति ले खनित है, वह करता आ भी પહેલા અધ્યયનના, પ્રારંભની પહેલી ગાથાથી આ કથન સુધી સઘળું કથન કરેલ છે. એજ ભગવાને સંસાર સાગરથી ઉદ્ધાર કરવાવાળા ચારિત્ર ધર્મ અને જીવ, અજીવ વિગેરે પદાર્થના સ્વરૂપને બતાવનાર શ્રત ધર્મ કહેલ છે.૨૪ 'भासमाणो' त्यादि शहाथ-'भासमाणो न भासेजा-भापमानो न मापेत' भाषा समिति सपन्न साधु मारतो डावा छतi प त मालत नथी 'मम्मयं णेव वंफेज-मर्मकम् नैवाभिलपेत्' साधुसे ना यम थापा तवा पात न मावी. 'मातिढाणं विवज्जेज्जा-मातृस्थानं विवर्जयेत्' तथा ४५८ युत पी साधु मालवी नही 'अणुचिंतिय वियागरे-अनुचिन्त्य व्यागृणीयात्' ५२न्तु सभल क्यिाને જ બોલે. રપ અયાર્થ—જે ભાષાસમિતિથી સમિત છે, તે ભાષણ કરવાવાળા હેવા