SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ समयार्थयोधितो टीका प्र.शु. अ. ९ धर्मस्वरूपनिरूपणम् - अन्धयार्थ:---(गिरगथे महामुणी) निग्रन्यो महामुनिः (अणंतनाणदंसी) अनन्तज्ञानदर्शनी, अनन्तज्ञान-लेवलज्ञान:र्शनम् केवलदर्शनं च विद्यरो यस्यासी तथा, (से महावीरे) ल महावीरस्वामी (इन उदाहु) ए-उत्तप्रकारेण उदाहृतवान् उक्तवान् (धम्म सुतं देखितब) धर्म श्रुतं-चारित्रं देशितान्-प्रकाशितवानिति ॥२४॥ टीका-नाहमेतस्य धर्मस्य वक्ता, किन्तु 'णिग्गंथे निर्धन्य:-निर्गता-वायाभ्यन्तरा अन्थियस्मात् स निग्रन्थः । 'महामुणी' महामुनि:-सननगीलो मुनिः महांश्चासौ युनिवेति महानिः । सुनौ महत्व विशेषणानात् अवतनीयादारभ्य गणधरान्तं मुनीनामयमेव स्वसंबुद्धो गुरुरिति एज्यते । 'अणतनाणदंसी' अनन्त. ज्ञानदर्शनी--अनन्त केवलज्ञानवान तथा केवलदर्शवान् चारित्र्यवांश्च । 'से' स: 'महावीरे' महावीरो वर्द्धमानस्वामी ‘एवं उदाहु एवमुदाहृतवान्, एवस्-'बुझिज्जा' इत्यारभ्य एतस्पर्यन्तम् उदाहृतवान्-कथितवान् । स एव भगवान् अनन्तज्ञानादि____ अन्वयार्थ--अनन्तज्ञानी, अनन्तदर्शी निर्ग्रन्थ महानि श्रीमहाधीर स्वामीने इस प्रकार कहा है। उन्होंने धर्म अर्थात् चारित्र एवं श्रुत को प्रकाशित किया है ॥२४॥ टीकार्थ-सत्रकार कहते हैं-मैं इस धर्मका मूल वतामसी शिन्त श्रीमहावीर ने ऐसा कहा है और उन्होंने ही श्रुतधर्म तथा चारित्र धर्म का प्रकाशन किया है। भगवान महावीर निग्रन्थ थे अर्थात् पाहा आभ्यन्तर ग्रांथियों से रहित हो चुके थे। वे महामुनि थे। 'महा' विशेषण लगाने से प्रगट होता है कि आज से लेकर गणधरों पर्यन्त तक के मुनियों के वही स्वयंसम्बुद्ध गुरु हैं। भगवान् अनन्तदर्शी थे और अनसज्ञानी थे अर्थात् वे केवलज्ञानदर्शन के धारक थे। उन्हीं भगवान्. वर्तमान स्थानीने 'ज्झिज्जा पहिला अध्ययन के प्रारं अशी पहिली गाथा અન્વયાથ-અનંત જ્ઞાની, અનંત દર્શન વાળા નિર્ચસ્થ મહામુનિ શ્રી મહાવીર હવામીએ આ પ્રમાણે કહેલ છે, તેઓએ ધર્મ અર્થાત્ ચારિત્ર અને શ્રત ને પ્રકાશિત કરેલ છે. રજા ટીકાથ–સૂત્રકાર વારંવાર કહે છે કે હું આ ધમને મૂળ ઉપદેશક નથી. પરંતુ મહાવીર સ્વામીએ આ પ્રમાણે કહેલ છે. અને તેઓએજ શ્રત ધર્મ અને ચારિત્ર ધર્મનું પ્રકાશન કરેલ છે ભગવાન મહાવીર સ્વામી નિન્ય હતા, અર્થાત બાહ્ય અને અંદરની ગ્રંથિ રહિત થઈ ચૂક્યા હતા. તેઓ મહામુનિ હતા. “મહા વિશેષણ લગાવવાથી એ પ્રગટ થાય છે કે આજથી લઈને ગણધરો પર્યન્ત મુનિયોના તેઓ સ્વયં સબુદ્ધ ગુરૂ છે. ભગવાન્ અનંત દર્શન વાળા હતા, અનંત જ્ઞાની હતા, અર્થાત, કેવળ જ્ઞાન ४शन धारण ४२वावा ता. मे भगवान् भान २ाभास 'ज्ज्ञिज्जा'
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy