________________
समयार्थबोधिनी टीका प्र.व. अ. १५ आदानीयस्वरूपनिरूपणम् ५३५ ___ अन्वयार्थः -(उत्तरीए) उत्तरीये-लोकोत्तरीये जिनशासने (इयं) इदं-वक्ष्यमाणं (मुयं) श्रुत, किं श्रुतं तत्राह-यत् धर्माराधनयोग्या एव मनुष्याः 'णिष्टियहा) निष्ठितार्थाः-सम्यग्दर्शनज्ञानाधाराधनेन कृतकृत्याः मोक्षगामिनो भवन्ति, (वा) वा-अथवा कर्मावशेषेण (देवा) देवा सौधर्मादिका भवन्ति । (एयं) एतत् पूर्वोक्तं कृतकृत्यत्वम् (एगेर्सि) एकेषां-केपाश्चित् मनुष्याणामेव भवन्ति किन्तु
'णिट्ठियट्ठा व देवा वा' इत्यादि।
शब्दार्थ-'उत्तरीए-उत्तरीये' लोकोत्तरीय जिन शासन में 'इयंइदं' यह वक्ष्यमाण सुयं-श्रुतम्' सुना है की-णिट्रियट्टा-निष्टितार्थाः' सम्यक् दर्शन ज्ञानादि आराधन से कृतकृत्य हुए पुरुष मोक्षगामी होते हैं 'वा-वा' अथवा कर्मशेष रहने पर 'देवा-देवा' सौधर्मादिक देव होते हैं 'एयं-एतत्' यह पूर्वोक्त 'एगेसि-एकेषां किसी मनुष्यों को ही होता है परंतु 'अमणुस्सेसु-अमनुष्येषु' मनुष्यसे भिन्न प्राणियों में 'णो तहा-नो तथा' मनुष्य के जैसा अन्य योनिकों में कृतकृत्यपना नहीं है 'मे-मया' मैंने 'सुयं-श्रुतम्' भगवान् के मुखसे साक्षात् सुना है १६॥
अन्वयार्थ-लोकोत्तर जिनशासन में यह सुना गया है कि धर्माराधन के योग्य मनुष्य सम्यग्दर्शन ज्ञान आदि की आराधना करके, कृत कृस्य होकर मोक्षगामी होते हैं । अथवा कर्मशेष रह जाएं तो सौ. , णिट्ठियद्वा वा देवा वा त्या
शा --'उत्तरीए-उत्तरीये' सोअत्तरीय शासनमा 'इयं-इदम्' मा ४ामा मापना२ 'सुयं-श्रुतम्' सन्यु छ , 'णिद्विवद्वा-निहितार्था' सभ्य५ દર્શન જ્ઞાનાદિની આરાધનાથી કૃતકૃત્ય થયેલ પુરૂષ મેક્ષમાં ગમન કરવાવાળો थाय छे. 'वा-वा' अथवा भशेष २हेत. 'देवा-देवाः' सौधमाल व थाय छ 'एयं-एतत्' । पूर्वरित 'एगेसि एकेपी' भनुध्यान ११ थाय छे. ५२'तु 'अमणुस्सेसु-अमनुष्येपु' भनुष्य सिवायना प्रालियोमा 'जो तहा-नो तथा' भनुध्यानी रेभ. अन्य योनिबाणायामा कृतकृत्या खातुनथी 'मे मया' में 'सुयं-श्रुतम्' मवान्ना भुमी साक्षात् समन्यु छे ॥१६॥
स-या--सोत्तर शासनमा से सांसवाभा माथ्यु छ ४ધર્મારાધનને એગ્ય મનુષ્ય સમ્યગૂશન જ્ઞાન વિગેરેની આરાધના કરીને કૃતકૃત્ય થઈને મોક્ષગામી થાય છે. અથવા કર્મ બાકી રહી જાય તે સૌધર્મ વિગેરે વિમાનમાં દેવપણાથી ઉત્પન્ન થાય છે. આવા પ્રકારની કૃતકૃત્યતા કોઈ કે ઈ મનુષ્યને જ પ્રાપ્ત થાય છે. મનુષ્યથી અન્ય યોનિના પ્રાણિને પ્રાપ્ત થતી નથી. કેમકે તેઓ એવી ધર્મારાધના કરી શકતા નથી, તેથી જ મનુષ્ય