________________
समर्थ बोधिनी टीका प्र. थु. अ. १५ आदानीय स्वरूपनिरूपणम्
कर्माणि (तुति) त्रुटधन्ति - आत्मनः सकाशात् पृथग् सवन्ति स मुनिर्वर्त्तमानभविष्यतेति त्रैकालिकपापकर्मविनिर्मुक्तो भूत्वा मोक्षं प्राप्नोतीति भावः ॥ ६ ॥
५०५
टीका- 'मेहावी' मेधावी सदसद्विवेककुशलो मर्यादावान् मुनिः 'लोगंसि' लोके सस्थारात्मके संसारे 'पावर्ग' पापकं प्राणातिपातादिक पापकारणकर्मारम्भसंरम्भादिकं वा 'जाणं' जानन्- ज्ञपरिज्ञया संसारभ्रमणहेतुत्वेन अत्रबुध्यमानः कर्मबन्धकारणकपापफलज्ञानवान् सन् 'तिउ' त्रुटयति- तस्मात् पापकर्मणः पृथग् भवति सा द्यानुष्ठानद् विरमति वर्त्तमानकाले प्रत्याख्यानपरिया पापं कर्म परित्यजते स्वर्थः । तथा 'नव' नृतनम् अग्रे करिष्यमाणं 'कम्म' कर्म ज्ञानावरणीयादिकम् 'अकुव्यभो' अकुर्वतः - अनाचरतस्तस्य सुनेः 'पावक माणि' पापकर्माणि अतीतकालेऽनन्तभवोपार्जितत्वेन संचितानि 'तुर्हति' व्यन्दि
आत्मा से पृथक हो जाते हैं । तात्पर्य यह है कि वह मुनि वर्त्तमान भविष्यत् और भूतकालीन पापकर्मो से सर्वथा मुक्त हो जाता है। और मोक्ष को प्राप्त कर लेता है ॥ ६ ॥
टीकार्थ - सत् असत् के विवेक में कुशल मेधावी मुनि इस स स्थावर रूप संसार में प्राणातिपात आदि या पाप के कारण भूत आरंभ संरंभ आदि कर्म को ज्ञपरिज्ञा से संसार भ्रमण का कारण जानकर कर्मबन्ध के कारण होने वाले पापरूप फल को जानता हुआ सावध अनुष्ठान से विरत हो जाता है । अर्थात् वर्तमान काल में प्रत्याख्यान परिज्ञा से पापकर्म का परित्याग कर देता है । वह आगे किये जाने वाले ज्ञानावरण आदि कर्मों को नहीं करता है । उस मुनि के अतीत काल में अनन्त भवों में संचित कर्म हट जाते हैं। वह मुनि भूत
કે-તે મુનિ વમાન, ભવિષ્ય અને ભૂતકાળ સખ“ધી પાપકર્મોથી સ થા મુક્ત થઈ જાય છે. અને મેાક્ષને પ્રાપ્ત કરી લે છે. ૫૬૫
ટીકા-સત્ અસના વિવેકમાં કુશળ મેઘાવી મુનિ આ ત્રસ સ્થાવર રૂપ સંસારમાં પ્રાણાતિપાત વિગેરે પાપના કારણભૂત આરંભ સમારભ વિગેરે કર્મીને જ્ઞ પરિજ્ઞાથી સ ́સ ૨ ભ્રમણુના કારણુ રૂપ સમજીને ક્રમબંધના કારણ રૂપ હાવાથી પાપરૂપ ફળને જાણુતા થકા સાવદ્ય અનુષ્ઠાનથી નિવૃત્ત થઈ જાય છે. અર્થાત વમાનકાળમાં પ્રત્યાખ્યાન પરિજ્ઞાથી પાપકર્મના ત્યાગ કરી દે છે. તે આગળ કરવામાં આવનારા જ્ઞાનાવરણુ વિગેરે કર્માંને કરતા નથી. તે મુનિના ભૂતકાળમાં અનંત ભવામાં સંચિત કર્માં હટી જાય છે, તે મુનિ सू० ६४