SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ संमयार्थबोधिनी टीका प्र.व. अ. १४ प्रन्थस्वरूपनिरूपणम् पयेत् । कुतो न अर्थान्तरमभिनयेत् इत्यत आह-सत्तारभत्ती' शास्तृभक्त्या, पर कीय हितमाचरन् शास्त्राचार्यादिः तस्य या भक्ति स्तया 'वाय' वादम् 'अणुवीय' अनुविचिन्त्य यदहं प्रतिपादयामि, अनेनाऽऽगमस्य कापि क्षतिर्न भवेदिति विचार्य वादं वदेत् । तथा 'सुंय च' श्रृंत च यदाचार्यमुखात् तदेव श्रृंत वस्तु 'सम्म' सम्यक् 'पडिवाययंति' प्रतिपादयेत् लोकानां हितं तथा गुरुभक्ति चाऽनु. स्मृत्य तदेव श्रुतं वस्तु 'सम्म' सम्यक् 'पडिवाययंति' प्रतिपादयेत् लोकानां हित तथा गुरुभक्ति चाऽनुस्मृत्य तदेव वक्तव्यं यद्गुरुमुखाच्छूतं भवेत् । न तु लोकानुरोधेन तत्सुखाय यथाकथंचित् प्रहसनमित्र वक्तव्यमिति। साधुरागमार्थं न दक्ष येत्, न दा आगमसिद्धान्तं गोपयेत् । पटकायरक्षकः साधुः सूत्रार्थ नाऽन्यथाऽभिन. येत् । गुरोर्भक्तिं मनसि निधाय ततो यद्वक्तव्यं तत् किमपि देव, तथा गुरु मुखाद् यथा श्रुतं तथैव वक्तव्यं नान्यथेति भावः ॥२६॥ विपरीत न करें ? इसका उत्तर यह है कि आचार्य आदि शास्त्र उपदेशकों के प्रति भक्ति से प्रेरित होकर 'मैं जो कहता हूं उससे आगम की कोई क्षतितो नहीं हो रही है, इस प्रकार विचार करके बोले। आचार्य के मुंख से जो वस्तु सुनी है, उसी का सम्यक् प्रकार से प्रतिपादन करे, अर्थात् लोगों के हित को तथा गुरु भक्ति को स्मरण करके वही कहना चाहिए जो गुरुमुख से सुना हो। लोको के अनुरोध से उनके मनोरं जन के लिए यथा कथंचित् प्रहसन सरीखा नहीं घोलना चाहिए। ____तात्पर्य यह है कि साधु आगम के अर्थ को दूषित न करे और न आगम के सिद्धान्त को छिपाए । रक्षक साधु स्त्रार्थ को अन्यथा न सिखावे । गुरु के प्रति हृदय में भक्ति धारण करके ही जो घलने કરે ? આ પ્રશ્નનો ઉત્તર આપતાં કહે છે કે આચાર્ય વિગેરે શાસ્ત્રને ઉપ દેશ આપનારાઓ પ્રત્યે ભક્તિથી પ્રેરિત થઈને હું જે કહું છું. તેથી આ ગમની કોઈ ક્ષતિત થતી નથી ? આવા પ્રકારનો વિચાર કરીને બેસવું. આચાર્યના મુખેથી જે વસ્તુ સાંભળેલી હોય, એજ વરતનું સમ્યફ રીતે પ્રતિપાદન કરે અર્થાત્ લેકેના હિતને તથા ગુરૂભક્તિને સ્મરણ કરીને એજ કહેવું જોઈએ કે જે ગુરૂમુખેથી સાંભળેલ હેય, લેકેના અનુરોધથી તેઓના મનોરંજન માટે યત્ કિંચિત્ હાસ્ય કારક બલવું ન જોઈએ. . કહેવાનું તાત્પર્ય એ છે કે–આગમના સિદ્ધાંતને છુપાવે નહીં પરકાય રક્ષક સાધુ સૂત્રાર્થને અન્યથા શીખવે નહીં ગુરૂ પ્રત્યે હૃદયમાં ભક્તિ ધારણું
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy