SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७ सूत्रकृतात्रे भासी' न प्रन्छन्नभाषी भवेत्, अविरुद्धं सिद्धान्तार्थ सर्वानुभवसिद्धं प्रच्छन्न भाषणेन अस्पष्ट मापणेन न गोपयेत् । अथवा प्रच्छानं गुप्तमर्थम् अपक्वबुद्धिभ्यो न वदेत् । यतोऽपक्त्रमतिभ्य स्तादृशसिद्धान्तरहस्योद्घाटन महिताय भवति । I तदुक्तम् - प्रशान्तमत्रौ शास्त्र - सद्भावप्रतिपादनम् । दोषायाsभिनवोद्दीर्णे, शमनीयमिवज्वरे ॥१॥ यथा नवीनज्वरवतः शान्त्यर्थमौषधं हानिकारकं भवति तथा अपaaद्विभ्यः शास्त्ररहस्यकथनं हानिकारकमिति भावः । तथा - 'ताई' श्रायी पट्काय परिपाकः स्वपररक्षकः, अथवा प्राणिनां संसारसागराद् रक्षणशीलः 'सुत्तमत्थं च' सूत्रमर्थं च सूत्रम् यदि वा तदीयमर्थ स्वमतिकल्पनया विपरीतम् 'णकरेज्जा' न कुर्यात् स्वमतिविकल्पनातः सूत्रार्थ कथमपि नाऽन्यथा नयेत् न प्ररूसिद्धान्त के अर्थ को अस्पष्ट भाषण करके गोपन न करे । अथवा जो विषय प्रच्छन्न हो अर्थात् सर्वज्ञ साधारण के समक्ष कहने के योग्य न हो, उसे अपरिपक्व बुद्धि वालों से न कहे । क्योंकि ऐसे लोगों के समक्ष उस विषय को प्रकट करना उन्हीं के लिए अहितकर होता है । कहा भी है- अप्रशान्तमतौ शास्त्र' इत्यादि । जैसे नवीन ज्वर वाले की शान्ति के लिए दी गई औषध भी हानि-कारक सिद्ध होती है । उसी प्रकार अपरिपक्व बुद्धियों को शास्त्र का रहस्य कहना हानिकारक होता है ।' - तथा त्रायी अर्थात् षट्ाय का परिपालक, स्वपर का रक्षक अथवा प्राणियों का संसारसागर से रक्षण करने वाला सांधु सूत्र को, अर्थ को अथवा सूत्र के अर्थको अपनी कल्पना से विपरीत न करे । क्यों રૂદ્ધ અને ખધાના અનુભવથી સિદ્ધ સિદ્ધાંતન અને અસ્પષ્ટ ભાષણ કરીને છૂપાવે નહીં. અથવા જે વિષય ગુપ્ત હાય અર્થાત્ સર્વ સાધારણેા પ્રત્યે કહેવા ચેાગ્ય ન હાય, તેને અપરિપકવ બુદ્ધિવાળાની આગળ ન કહેવા કેમકે-એવા લેાકેાની સમક્ષ તે વિષયને પ્રગટ કરવે તે તેમને જ માટે मस्ति १२ होय छे, छुपा है - 'अप्रशान्तयतौ शास्त्र' इत्यादि જેમ નવા જવર-તાવ વાળાની શાતિ માટે આપવામાં આવેલ એસડ પણ હાનિકારક સિદ્ધ થાય છે, એજ પ્રમાણે અપરિપકવ બુદ્ધિવાળાઓને શાસ્ત્રનુ રહસ કહેવુ' તે હાનિકારક હાય છે, તથા ત્રાયી અર્થાત્ ષટ્કાયના પરિપાલક, સ્વ અને પરના રક્ષક અથવા પ્રાણિયોનું સંસાર સાગરથી રક્ષણુ કરવાવાળા સાધુ સૂત્રને અને, અથવા સૂત્રના અને પેાતાની સ્વ કલ્પનાથી વિપરીત ન મનાવે. કેમ વિપરીત ન
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy