________________
समाधी टीका प्र. थु. अ. ९ धर्मस्वरूपनिरूपणम्
अञ्जनादिकम् - नेत्रयोः कज्जलादिप्रक्षेपणम्, तथा 'गिधुवधायकम्मर्ग' गृद्धघुपघातकर्मकम् - अपकारिणां मन्त्रादिप्रयोगेण हननम् । 'उच्छोलणं च' उच्छोलनम्उदकेन अकारणं हस्तपादानीनां पुनः पुनः प्रक्षालनम् । तथा-'कर्क' कल्कम् - येन लोधादि द्रव्यविशेषेण शरीरस्योद्वर्त्तनं क्रियते तत् कल्कम् | 'वि' विद्वान् - हेयोपादेयज्ञानवान् 'वं' तदेतत्सर्वं पूर्वोक्तं बन्धनाय श्रन्तीति, 'परिजाणिया' परिजानीयात्- ज्ञपरिज्ञया झाल्या प्रत्याख्यानपरिज्ञया परित्यजेदात्महितार्थी इति। १५ । मूलम् - संपंसारी के किरिथ परिणायतणाणि य । ..
सागरियं च पिंड च तं विज्जं परिजाणिया ॥१६॥ छाया - संप्रसारी कृतक्रियः प्रश्नस्यायतनानि च ।
सागारिकं च पिण्डं च तद्विद्वान् परिजानीयात् ॥ १६॥
यनिक औषधों का सेवन करके शारीरिक बल की वृद्धि करना अर्थात् जिससे बहुत बलवान् बन जाय ऐसा उपाय करना, या अहंकार में चूर होना, नेत्रों में काजल या सुरखा डालना, अपकारी का मंत्र आदि का प्रयोग करके बात करना, निष्कारण जल से बार बार हाथ पग आदि धोना और उबटन करना, इन सब को मेधावी ज्ञपरिज्ञा से कर्मबन्धन का कारण जान कर प्रत्याख्यान परिज्ञा से त्याग दे ||१५||
'संपसारी कय करिए' इत्यादि ।
शब्दार्थ - - ' संपसारी - संप्रसारी' असंयतों के साथ साधुको संसार की बातें करना 'किरिए कृतक्रियः' असंयम के अनुष्ठानकी प्रशंसा करना 'परिणायतणाणि य-प्रश्नस्यायतनानि च' तथा ज्योतिष संबंधी
ઔષધાતુ સેવન કરીને શારીરિક બળને વધારવું અર્થાત્ જેનાથી ઘણા ખળવાત્ ખની જવાય તેવા ઉપાય કરવા, અથવા અહંકારમાં ચકચૂર રહેવુ. આંખમાં કાજળ અથવા સુરમે આંજવે. મત્ર વિગેરે પ્રયાગ કરીને અપકા રીના ઘાત કરવા. કારણ વગર વારંવાર પાણીથી હાથ પગ ધેાવા. અને શરીરને શણગારવું. આ બધાને મેધાવી પુરૂષ જ્ઞ પરિજ્ઞાથી કર્મ અન્યનું કારણ સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે ૫૧પપ્પા
'संपसारी कायकिरिए ' त्यिाहि
शब्दार्थ –'सपसारी-संप्रसारी' असंयतानी साथै साधुये सौंसारनी वाता ४२वी ‘क्कयकिरिए–कृतक्रियः' असयभना अनुष्ठानना वायु ४२वा 'पक्षिणायतणाणि य-- प्रश्नस्यायतनानि च' तथा ज्योतिष संबंधी अनोना (उत्तर भावा