________________
सूचकृतास्त्रे । मयार्थः- (आणि) आशुनि-घृतपानादिना शरीरस्थौलीकरणम् , तथा(अक्खिरागं) अक्षिरञ्जम्-नेत्ररञ्जनम् (गिद्धृवघायकम्मगं) गृद्धयुपघातकर्मकम् गृद्धि गर्य-गृद्धिभावकरणम् उपघातकर्म-उपकारक्रिया (उच्छोलणं च) उच्छोछनं च-अयत्नतः उदकेन पुनः पुनः हस्तपादप्रक्षालनम् (कक) कल्कं च लोध्रादि द्रव्येण शरीरस्योद्वर्तनकरणम् (तं) तदेवत्सर्वम् (विज्ज) विद्वान् (परिजाणिया) परिजानीयात-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञमा परित्यजेदिति ॥१५॥ ____टीका-'आसर्णि' आनि-घृतपानादिना मकरध्वजादिरसायनिकॉपधिविशेषेण च शारीरिकवलसंर्द्धनम् , 'अविश्वराग' अक्षिरागम्-अक्ष्णोः रागम्अन्जन लगाना 'गिधुवाघाधकम्मर्ग-गृहयुपघातकर्म कम्' तथा शब्दादि विषयों में आसक्त होला, एवं जिस कर्म जीवाका घात होता है उसे करना 'उच्छोलणं च-उच्छोलनंच' अयत्न पूर्वक ठंडा पानीले हस्तपाद आदि का बार बार धोना तथा 'म-कल्कम्' हल्दी आदिसे शरीर में पीठी लगाना 'तं विज्जं परिजाणिया-तत् विद्वान् परिजानीयात्' इन सभीको विद्वान् मुनि ज्ञपरिज्ञासे संसार भ्रमणका कारणरूप समझ कर प्रत्याख्यान परिज्ञासे उस का त्याग करें ॥१५॥ ___ अन्वयार्थ-घृतपान आदि करके शरीर को स्थूल घनोना, नेत्रोंको रंगना, गृद्धिभाव करनो, अपकार करना, घारबार हाथ पांव धोना, शरीर का उघटन करना इन सब को मेधादी पुरुष ज्ञपरिज्ञा से जान फर प्रत्याख्यान परिज्ञा से त्याग दे॥१५॥
टीकार्थ--घृतपान आदि करके तथा कस्तुरी मकरध्वज आदि रासाMir गिद्धृवधायकम्मगं-गृद्धथुपघातकर्मकम्' तथा शाह विषयोमा भासत य तथा २ माथी वान धात थाय ते ४ ४२०'. 'उच्छो. लणं च-उच्छोलन च' यत्न विना ४ पाथी साथ, ५, विगैरे धापा तथा 'कफ-कल्कम्' सहर विषयी शरीरमा पाही यापी-गावी 'तं विज परिजाणिया-तत् विद्वान् परिजानीयात्' मा प्रधान विद्वान मुनि । परिक्षाथी સંસાર ભ્રમણના કારણરૂપ સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે ૧૫
અન્વયાર્થ–વૃતપાન વિગેરે કરીને શરીરને સ્થૂળ બનાવવું. આંખને રંગવી. મૃદ્ધિ ભાવ (આસક્તિ) રાખ, વારંવાર હાથ પગ દેવા, શરીરને શણગારવું. આ બધાને ડાહ્યો પુરૂષ જ્ઞ પરિણાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છે૧પ ટ્રિીકાઈ–વૃતપાન વિગેરે કરીને તથા કસ્તુરી, મકવિજ વિગેરે રસાયનિક