________________
सूत्र (इं
अन्वयार्थः - ( जहा ) यथा - येन प्रकारेण ( अमूढा ) अमूहाः - सदसन्मार्गवे - तारः (बुणे) वने - अति गहनवने (मूहस्स) मूहस्य - दिग्भ्रान्तत्वेन पथभ्रष्टस्य पुरुषस्य (पाणं) प्रजानाम् - जनसाधारणानाम् ( हियं ) हितं - हितकारक ( मग्गं) मार्गम् (अणुस संति) अनुशासति प्रतिपादयन्ति तद्वचनस्वीकारेण यथेप्सितस्थानमा तिर्भवति तथैव ( तेणा वि) तेनापि साधुना इत्थमेव विचारणीयम् यत् (झ) महामू (इणमेव सेयं) इदमेव श्रेयः कल्याणकारि वर्त्त से (जं) यत् (मे) मेमाम् (बुहा) बुधाः हितबुद्धिमन्तः हमे बालवृद्धमिध्यादृष्टिगृहस्थघटदासीमभृतयः ( संमणुसासयति) सम्यग अनुशासति - शिक्षयन्ति, एतेषां शिक्षया ममैत्र हितं भविव्यतीति विमृश्य कथमपि क्रोधो न कर्त्तव्यः साधुभिरिति भावः ॥१०॥
टीका — उक्तमर्थं दृष्टान्तद्वारा दृढीकरोति - 'वर्णसि' इत्यादि । 'जहा' यथा येन प्रकारेण 'वर्णसि' वने - अतिगहनवने 'मूढस्स' मूढस्य दिङ्मूढतया व्याकुलि - तस्य-पथभ्रष्टस्य 'अमूहा' अमूढाः - सदसन्मार्गज्ञातारा 'पयाणं' प्रजानाम् - जन
स
(अन्वयार्थ - जिस प्रकार सदसद्मार्गवेत्ता विद्वान् लोग अत्यन्त गहन वनमें दिग्मूढ-मार्ग भूले हुए मूढ पुरुषको प्रजाजन का हितकारकमार्गों का उपदेश करते हैं याने मार्ग दिखलाते हैं, वैसे ही साधुजन की भी वैसा ही विचार करना चाहिए कि मेरे लिए यही कल्याणकारक मार्ग है जो मुझे ये सभी बालवृद्ध मिथ्यादृष्टि गृहस्थ घटदासी वगैरह सभ्धक प्रकार से शिक्षा देते हैं, इन लोगों की शिक्षा से मेरा ही हित होगा ऐसा विचार कर साधुओं को हितशिक्षा देनेवालों पर कभी क्रोध नहीं करना चाहिए ॥१०॥
टीकार्थ - उक्त कथन को दृष्टान्तद्वारा दृढ करते हैं 'वर्णसि' इत्यादि जैसे वनमें दिशासूढ होकर मार्ग भूले हुए पुरुष को सन्मार्ग के ज्ञाता અન્વયા —જે પ્રમાણે સત્ અસત્ માના જાણનાર વિદ્વાન્ લાક અત્યત ગાઢ વનમાં માર્ગ ભૂલેલા મૂખ પુરૂષને તેને હિતકારક એવા માગ બતાવે છે. અર્થાત્ માના ઉપદેશ આપે છે. એજ પ્રમાણે સાધુ જતે પણ એવાજ વિચાર કરવા જોઈએ કે મારે માટે આજ કલ્યાણુપ્રદમાગ છે. કે જે મને આ બધા ખાલ, વૃદ્ધ, મિથ્યાદૃષ્ટિ, ગૃહસ્થ, ઘરદાસી વિગેરે સારી રીતે શિખવે છે. આ લેાકેાની શિક્ષાથી મારૂ' જ હિત થશે ામ વિચાર કરીને સાધુને હિતકર શિક્ષા બતાવનાર પર કયારેય કોષ કરવા ન જોઇએ ૧૦ના ટીકા આ કથનને દૃષ્ટાંત દ્વારા દૃઢ કરતાં કહે છે કે-વત્તિ ઇત્યાદિ જેમ વનમાં દિગ્મૂઢ થઈને માર્ગ ભૂલેલા પુરૂષને સન્માર્ગ જાણનારા અમૂઢ
ત