SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतासूत्र मूलम् धोयणं रयणं चैव वैथी कम्सविरेयणं । - वमणंजणपलीमथं तं विजं परिजाणिया||१२॥ - छाया-धावनं रञ्जनं चैव वस्तिकर्मविरेचनम् ।। वमनाञ्जनं पलिमन्थं तद्विद्वान् परिजानीयात् ॥१२॥ अन्वयार्थः- (धोयणं) धावनं-हस्तपादादीनां वस्त्राणां प्रक्षालनम् (रयणं) रञ्जनं हस्तादीनाम् 'वस्थीकम्मं विरेयण' वस्तिकर्मविरेचनम्-तत्र वस्तिकर्म-अधोमार्गेण जलाफर्पणम् (एनिमा) इति लोकमसिद्धम् , विरेचनम्-(जुलाव) इति मसिद्धम् , (वमणंजण) वमनाञ्जनम् , वमनम्-प्रसिद्धम् , अञ्जनम्-नेत्रे कज्जलादिकरणम् , तदेतत्सर्वम् , (पलीमंथ) पलिमन्थम्-सयमोपघातकरम् (विज्ज) विद्वान्-पण्डितः (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥१२॥ 'धोयणं रयणं चेव' इत्यादि। शब्दार्थ--धोयणं-धावनम्' हाथ पैर तथा वस्त्र आदि धोना 'रयणं-रञ्जनम् तथा हस्तादिको रंगना पत्थीकम्मं विरेयणं-घस्तिकर्मः विरेचनम् बस्तिकम करना और विरेचन 'वमणंजण-दमनाञ्जनम्' दवा लेकर दान करना तथा आखों में अञ्जन लगाना इत्यादि पलिमंथं मलिमन्थ' संयमको नष्ट करनेवाले कार्यो को 'विज्जं परिजाणियाविद्वान् परिजानीयात् विद्वान् पुरुष समझ के त्याग करे ॥१२॥ ___अन्वयार्थ-हाथ पग एवं वन आदि का घोना, र गना, एनीमा लेकर विरेचन करना, दमन करना, अंजन लगाना, इन सबको संयम का घातक समझ कर ज्ञानी पुरुष इनको त्याग दे ॥१२॥ 'धोयण रयण चेन' छत्यादि शार्थ - 'धोयण-धावनम्' हाय 41 तथा ७५ विगैरे घावा. रयणं-रजनम्' तथा डाथ विगेरे २१। 'बत्थीकम्म विरेयण-बस्तिकम विरेचनम्' पस्ति ४२७ मने विरेयन 'चमणंजन-वमनालनम्' हा सधन मन -टी ४२री तथा मायामां मां दागायु विगेरे 'पलिमथ-पलिमन्थं' सयभने नाश ४२वावाणा तयार 'विजं परिजाणिया-विद्वान् परिजानीयात्' विद्वान् પુરૂષ સમજીને તેને ત્યાગ કરે ૧રા અન્વયાર્ય—હાથ પગ અને વસ્ત્ર વિગેરેને ધવા, રંગવા, ઈનિમા લઈને રચ લે, ઉલટી કરવી, કાજળ લગાવવવું. આ બધાને સંયમના ઘાતક સમજીને જ્ઞાનિ પુરૂષે તેને ત્યાગ કરવો ૧૨
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy