SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२८ सत्रकृताचे ___अन्वयार्थ:-(जे यावि) ये चापि-ये के चनापि परमार्थतः शास्त्ररहस्यं न जानन्ति, तेऽन्येन (पुटा) पृष्टाः (भोः । क स्ते गुरुरस्ति) इत्यादि, परैः पृष्टाः सन्तः (पलिउंवयंति) परिकुश्च पन्ति तदुत्तरदाने मा कुन्ति, यस्मादधीतवन्तः येन दीक्षिता स्तस्याल्पश्रुतस्य गुरोर्नामग्रहणे लज्जमाना तस्य नाम न कय यन्ति किन्तु अन्यस्यैवाधिकज्ञानिनः कस्यविदाचार्यस्य नामग्रहणं कुर्वन्ति 'आयाणम?' अदानमर्थस्-आदानं ज्ञानादिकं मोक्षरूपं वार्थम् 'वंचयंति' चञ्चपन्ति-मोक्षमार्ग आत्मानं वञ्चितं कुर्वन्ति, तथा कुर्वन्तस्ते (साहुमाणी) साधुमानिनः-आत्मानं साधु मन्यमानाः, वस्तुतः (असाहुणो) असाधयः अर्थ से 'वंचयंति-वश्चयन्ति' वंचितहोते हैं ऐसा करने वाला 'साहुमाणी -साधुमानिनः' अपने को साधु मानने वाले वस्तुतः 'असाहुणोअसाधवः' वास्तविक साधु नहीं हैं परंतु असाधु ही है 'मायविणमायान्विताः' माया-कपट वाले वे 'अणंनघायं-अनन्तघातम्' अनेकवार संसार को 'एसंति- एष्यन्ति' प्राप्त करते हैं ॥४। ___ अन्वयार्थ-अन्य भी जो कोई वास्तव में शास्त्र रहस्य को नहीं जानते हैं वे भी, 'फोन तुम्हारे गुरु हैं।' इत्यादि दूसरों द्वारा पूछे जाने पर जिन से पढाया जिनसे दीक्षाग्रहण किया ऐंसे गुरु के अल्पश्रुत होने के कारण नाम लेने में शरमाने से नाम नहीं लेते हैं परन्तु किसी अन्य ही अधिक ज्ञानी आचार्य का नाम कहते हैं और मोक्षमार्ग से स्वयं पश्चित होकर भ्रष्ट हो जाते हैं, ऐसे करने वाले अपने को साधु मानने 'माक्ष३५ म थी 'वंचयति-वञ्चयन्ति' पयित थाय छे. छतराय छे. सेम ४२वा 'साहुमाणी-साधुमानिनः' पाताने साधु भानपावाणा परतु भरी शत 'असाहुणो-असाधवः' मसाधु छे. 'मायण्णि-मायान्विताः' भाया ४५४ qi तो 'अणतघाय-अनन्तघातम्' मन४वा२ ससारने 'एसंति. एण्यन्ति' પ્રાપ્ત કરે છે જા અન્વયાર્થ—-અન્ય કે જેઓ વાસ્તવિક રીતે શાસ્ત્રના રહસ્યને જાણતા નથી તેઓ પણ “કેણ તમારા ગુરૂ છે ? એ રીતે બીજાઓ દ્વારે પૂછવામાં આવે ત્યારે જેમની પાસેથી વિદ્યા ગ્રહણ કરી અથવા જેની પાસેથી દીક્ષા ગ્રહણ કરી એવા ગુરૂં અપમૃત હેવાથી તેનું નામ લેવામાં શરમાવાથી તેમનું નામ ન લેતાં કેઈ બીજા જ વધારે જ્ઞાનવાળા આચાર્યનું નામ કહે છે. તથા મોક્ષ માર્ગથી સ્વયે વંચિત થઈને ભ્રષ્ટ બની જાય છે એવું કર
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy