________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३२७ ज्ञस्याऽय मार्गः सर्वदोपरहितः, तथापि स्वाग्रहेण यस्तत्र दोष मरूपयति । तथा यः स्वाभिमायेणाऽऽचार्य परम्परां परित्यज्य व्याख्यानं करोति, तथा- सर्वज्ञप्रणीतागमे शङ्कया मृपावादं करोति, स उत्तमगुणाधिकारी न भवतीति भावार्थः ॥३॥ म्लम्-जे यावि पुट्रा पलिउंचयंति, आयाणमट्ट खलु वचयंति।
असाहुणो तेईह लाहुमाणी, मायणि ऍसंति अणतघाया। छाया-ये चापि पृथाः परिकुश्चयन्ति, आदानमर्थ खलु बञ्चयन्ति ।
असाधवस्ते इह साधुमानिनो, मायान्विता एज्यन्त्यनन्तघातम् ।४। __भावार्थ यह है कि सर्वज्ञ का यह मार्ग सर्व दोषों से रहित है, तथापि अपने आग्रह से जो उसमें दोष कहता है, जो आचार्य परम्परा त्याग कर अपना मनमाना व्याख्शन करता है तथा जो सर्वज्ञप्रणीत आगम में शंका करके मिथ्या भाषण करता है, वह उत्तम गुणों का अधिकारी नहीं होता ॥३॥ _ 'जे यावि पुद्रा पलिउंचयंति' इत्यादि। __ शब्दार्थ-'जे यावि-ये चापि' जो लोग परमार्थतः शास्त्र के रहस्य ___ को नहीं जानते हैं वे अन्य के द्वारा 'पुट्ठा-पृष्टाः' हे साधो! आपके गुरु
का नाम क्या है ? ऐसा पूछने पर पलिउंचयंति-परिकुश्चयन्ति' अपने गुरुका नाम छिपाकर अधिक ज्ञानवाले कोइ अन्यका नाम कहते हैं वे लोग 'आयाणमटुं-आदानमर्थम्' ज्ञानादिले अथवा मोक्ष रूप
કહેવાનો ભાવાર્થ એ છે કે--સર્વજ્ઞને આ માર્ગ સર્વ દ વિનાને છે, તે પણ પિતાના આગ્રહથી જેઓ તેમાં દોષ કહે છે. જેઓ આચાર્ય પરંપરાને ત્યાગ કરીને પોતાનું મન માન્યું વ્યાખ્યાન કરે છે, તથા જે સર્વજ્ઞ પ્રણીત આગમમાં શંકા બતાવીને મિથ્યા ભાષણ કરે છે, તે ઉત્તમ ગુણને અધિકારી થતો નથી. મારા
'जे यावि पुदा पलिचय'ति' इत्याहि
शहाथ-'जे यावि-ये चापि' २ वा मरी रीत शासन। २७त्यने तता नथी तो भी द्वारा 'पुट्ठा-पृष्टाः' साधु सापना १३नु नाम शुछ १ मे प्रमाणे पूछामा मावे त्यारे 'पलिचयति-परिकुञ्चयन्ति' પિતાના ગુરૂનું નામ છુપાવીને વધારે જ્ઞાનવાળા બીજા કેઈનું નામ પિતાના १३ तरी3 छे. ते हो। 'पायाणमटुं-आदानमर्थम्' ज्ञानाहिया गया