SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ , समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् ३१५ विमुक्ता-रहितः कपटरहितः सन् 'आयाणगुत्ते' आदानगुप्तः-आदान-संयमः देन सहितः, आदाने-सयमे सति गुप्तः मनोचाकायदुष्पणिधानरहितः गुप्तः, इति , गुप्वेन्द्रियो वा भूत्वा विहरेत् निपटमनोवाक कायैः संप्रमं पालयेदिति भावः ॥२२॥ ॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुवालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालतिविरचितायां श्री "सूत्रकृतागसूत्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां समवसरणनामकम् द्वादशमध्ययनं समाप्तम् ॥१३॥ रहित होकर और संघम से युक्त होकर, मन वचन काय के अप्रशस्त व्यापार को त्याग कर विचरे । अर्थात् निष्कपट भाव से तीनों योगों से संयम का पालन करे ॥२२॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "सूत्रकृतागसत्र" की समयार्थयोधिनी व्याख्या का समवसरण नामक बारहवां अध्ययन समाप्त ॥१२॥ રહિત થઈને અને સંયમથી યુક્ત થઈને મન, વચન, અને કાયાના અપ્ર શસ્ત વ્યાપારને ત્યાગ કરીને વિચરણ કરે. અર્થાત્ નિષ્કપટ ભાવથી ત્રણે ગેથી સંયમનું પાલન કરે અરરા જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “સૂત્રકૃતાંગસૂત્રની સમયાથ બેધિની વ્યાખ્યાનું સમવસરણનામનું બારમું અધ્યયન સમાપ્ત ૧૨ प
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy