SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३१४ - सूत्रकृताङ्गसूत्रे टीका - अधुनाऽध्ययनार्थमुपसंहन्नाह - 'सदेसु' इत्यादि । 'सदेसु' शव्देषु - वेणुवीणादिजनितेषु श्रोत्रमनोहरेषु 'रूवेसु' रूपेषु नीलपीतादिषु नेत्रानन्दजनकेषु 'असज्जसाणी' असज्जमानः- आसक्तिमकुर्वाणः, उपलक्षणात् अमनोज्ञशब्दरूपेषु द्वेपमकुर्वाणः, तथा 'गंधेसु' गन्धेषु कथितमृतकलेवरादिजनितेषु दुर्गन्धेषु तथा-'रसेसु' रसेषु - पर्युषितान्यमान्ताद्याधारेषु उपलक्षणात् कोष्ठपुटादिमनोज्ञगन्धेषु द्राक्षादिमनोज्ञरसेषु च आसक्तिमणिः तथा शब्दा दिसइवर्त्तित्वेन स्पर्शेषु च मनोज्ञामनोज्ञेषु रागद्वेपमकुर्वाणः सन् 'जीवियं' जीवितम् - असंय मत्वेन जीवनम् 'नो अभिकखी' नो अभिकाङक्षेद् एवं 'मरण' मरणम् - आयुष्कक्षयरूपं मृत्युं वालगरणं वा 'नो अभिकखी' नो अभिकाङ्क्षेत् । तर्हि मुनिः किं कुर्यादिति तत्कर्त्तव्यं दर्शयति 'वलया' चळयात्, ये - माया, तस्मात् 'विमुको' 1 टीका- -अब अध्ययन के अर्थ का उपसंहार करते हुए कहते हैंमुनि वेणुवीणा आदि से उत्पन्न होने वाले श्रुतिमधुर शब्दों में, नेत्रों को आनन्द प्रदान करने वाले सुन्दर रूपों में आसक्ति न करे। इसी प्रकार अमनोज्ञ शब्दों और रूपों में द्वेष न करे । सडे मृतककलेवर आदि से उत्पन्न दुर्गन्ध में तथा रूखे सुखे वासी आहार आदि के रस में, उपलक्षण से कोष्ठपुट आदि की सुगंध में और द्राक्षा आदि के मधुर रस में और इनके सहचर मनोज्ञ अमनोज्ञ स्पर्श में भी राग द्वेष न करे । असंयममय जीवन की आकांक्षा न करे और आयु के क्षय रूप मरण की या बालमरण की आकांक्षा न करे । किन्तु कपट से ટીકા”—હવે અધ્યયનના અના ઉપ સહુર કરતાં કહે છે કે-મુનિએ પ્રિય લાગનારા શબ્દોમાં આસક્ત થવુ નહી' એજ રૂપેામાં દ્વેષભાવ રાખવે વેણુ વીણા આદિથી ઉત્પન્ન થવાવાળા શ્રોત્રને મૈત્રાને આનંદ આપનારા સુંદર એવા રૂપામાં પ્રમાણે અમનેાન-મનને ન ગમે તેવા શબ્દો અને नहीं. 'सडे' भरेसाना शरीरमांथी उत्पन्न थनार दुर्गन्धभां सुभा सुझे वासी આહાર વિગેરેના રસમાં ઉપલક્ષથી કૈષ્ટ પુષ્ટ અર્થાત્ સુધીવાળા પદાર્થના પડિકા વિગેરેની સુગધમાં અને દરાખ વિગેરેના મીઠા રસમાં અને તેના સહુચર મનેાજ્ઞ અમનેાન એવા સ્પર્શીમાં પણ રાગદ્વેષ ન કરે. અસયમ મય જીવનની આકાંક્ષા-ઇચ્છા ન કરે અને આયુષ્યના ક્ષય રૂપ મરણુની અથવા ખાલ મરણુની આકાંક્ષા-ઇચ્છા ન કરે. પરંતુ કપટથી
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy