________________
समयार्थबोधिनी टीका प्र.शु. अ. ९ धर्मस्वरूपनिरूपणम्
अन्धयार्थः- (स भिक्खू) स भिक्षुः-स साधुः (एयमढे पेहाय) एतमर्थसंसारे विल्लुप्यमानस्य कोऽपि न त्रातेत्याकारकं प्रेक्ष्य-विचाऽवगत्य (परमट्ठा ___णुगामियं) परमार्थानुगानुकं-मोक्षप्रापकं संयमं सम्यग्दर्शलादिकं प्रत्युत्प्रेक्ष्य च
(निम्ममो) निर्मन:-ममतारहितः (निरहंकारो) निरहङ्कारः-जातिकुलादिमदरहितः (जिणाहियं चरे) जिनाऽऽहितम्-अहंदभाषितं मार्ग चरेत-अनुतिष्ठेदिति ॥६॥
टीका-धर्मरहितानां स्वकर्मणा परिपीड्यमानानां कोऽपि रक्षको न भवतीति पूर्वोक्तम् 'एयमटुं' एतमर्थम्-अमुं विषयम् 'पेहाय' प्रेक्ष्य-विचार्य 'स मर्थ प्रेक्ष्य' अपने किये हुए पापों से दुःख भोगते हुए प्राणीको कोई रक्षा नहीं कर सकता है इस बात को विचार कर तथा 'परमट्ठाणुगामियं-परमार्थानुगामुकम्' संयम या मोक्षका कारण सम्यक दर्शन, ज्ञान और चारित्रको सोचकर 'निम्नमो-निर्ममः' ममता से रहित 'निरहङ्कारोनिरहङ्कारः' अहङ्कार से रहित होकर 'जिणाहियं चरे-जिनाहितम् चरेत् । जिन भाषित धर्मशा आचरण करे ॥३॥ ___अन्वयार्थ-साधु इस बात का विचार करके और सम्यग दर्शन
आदि को या संयम को मुक्ति प्रापक समझ कर निर्मम (ममता रहित होकर) निरहंकार होकर जिन भाषित मार्गका अनुसरण करे ॥३॥
टीकार्थ-धर्म से रहित और अपने किये कर्मो से पीडित होनेवालों “का कोई रक्षक नहीं होता। साधु इस तथ्य को विचार करके तथा
'एयमटू स पेहाए' त्यादि
शहाथ-'स भिक्खु-सः साधुः' त साधु 'एयम पेहाय-एतमर्थ प्रेक्ष्य પિતે કરેલા પાપથી દુઃખ ભેગવવાળા પ્રાણીની કોઈ પણ રક્ષા કરી શકતું
नयी. मा वातना लिया२ ४री तथा 'परमट्ठाणुगामियं-परमार्थानुगामुकम्' . સંયમ અથવા મોક્ષના કારણ રૂપ સમ્યક દર્શન, જ્ઞાન અને ચારિત્રને સમ
निम्ममो निर्ममः' ममता विनानी 'निरहंकारो-निरहङ्कारः' भई १२ विनाना थर जिणाहियं चरे-जिनाहितम् चरेत्' छन मालित यमन - આચરણ કરે છે
અન્વયાર્થ–સાધુ આ બાબતને વિચાર કરીને અને સમ્યક દર્શન વિગેરેને અથવા સંયમને મુક્તિ પ્રાપ્ત કરાવવાળું સમજીને નિર્મમ મમતા રહિત થઈને) તથા નિરહંકાર-અહંકારને ત્યાગ કરીને જીન ભગવાને ઉપદેશેલ भागनु भवसम्मान ४२. ॥६॥
ટકાઈ—ધર્મથી રહિત તથા પિતે કરેલા કર્મોથી પીડા પામવાવાળાઓનું ફેઈ રક્ષણ કરી શકતું નથી, સાધુએ આ તથ્યને સારા વિચાર કરીને તથા