SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ૨૪૮ सूत्रकृतास्त्र ___ अन्वयार्थ:--'ता' ते 'अण्णाणिया' अज्ञानिका:-अज्ञानवादिनः 'कुसलाविसंता' कुशलाः-स्व स्त्र मतज्ञाने दक्षा अपि 'संता' सन्तोऽपि 'णो' नो-नैव 'वितिगिच्छतिन्ना' विचिकित्सा तीर्णाः-विचिकित्सापारगामिनः संशयरहिता न सन्तीतिभावः, अत एव ते 'असंथुया' असंतुताः लोकानां न स्तुतिपात्राणि सन्ति मिथ्यावादिस्वात्, एतादृशा 'अकोविया' अकोविदाः सदसद्विवेकविकलास्ते 'अकोविएहि' अकोविदेभ्योऽकुशलेभ्यः शिष्येभ्यः स्वमतम् 'अणाणुवीइत्तु' अननुविचिन्त्य-अविचार्येव 'आहु' आहुः -कथयन्ति-उपदिशन्ति नत्वे ते कोविदेभ्यः स्वमतं प्रकाशयन्तीति भावः । यतस्ते 'मुसं वयंति' मृपावदन्ति-असत्प्ररूपणां कुर्वन्तीत्यतः सदसद्विवेकिभ्यो न स्वमतं प्रकाशयन्तीति भावः ॥२॥ टीका-तत्र प्रथममज्ञानियादमतं पयितुमाह-'अण्णाणिया' इत्यादि । 'ता' ते-पूर्वगाथाप्रतिपादिताः 'अण्णाणिया' अज्ञानिका:-अज्ञानं विद्यते येपाम्, अथवा-प्रज्ञानं पुरस्कृत्य वदन्ति ये तेऽज्ञानिकाः 'कुसला वि संता-कुशला अपि सन्त.' स्त्र स्व मतज्ञाने दक्षाः सन्तोऽपि, ते हि अज्ञानिकाः 'वयं कुशलाः' इति देभ्यो' अज्ञानो ऐसे शिष्यों को 'अणाणुवीइत्तु-अननुविचिन्त्य' विना विचार कियेही 'आहु-आहुः' अपने मत का कथन करते हैं वे लोग 'मुसं वयंति-मृषा वदन्ति' असत् प्ररूपणा करते हैं ॥२॥ अन्वयार्थ-अज्ञानवादी अपने मत के ज्ञान में कुशल होने पर भी संशय रहित नहीं हैं, अतएव वे लोगों के प्रशंसापात्र नहीं हैं। अकुशलजन अकुशलजनों को विनाविचारे उपदेश देते हैं वस्तुतः वे मियाभाषण करते हैं ॥२॥ टीकार्थ-सर्व प्रथम अज्ञानवादियों के मत को दृपित करने के लिए सूत्रकार कहते हैं-'अण्णाणिया' इत्यादि । पूर्वगाथा में प्रदर्शित अज्ञानिक अपने मत के ज्ञान में कुशल होते हुए भी अथवा अपने आपको कुशल मानते या कहते हुए श्री संशय अननुविचिन्त्य' १२ वियाय 'आहु-आहुः' पाताना मत थन रे छे. सेवा 'मुस वयति-मृषा वदन्ति' असत् प्र३५च्या ४२ छे. ॥२॥ અન્વયાર્થ—અજ્ઞાનવાદિયે પિતાના મતના જ્ઞાનમાં નિપુણ હોવા છતાં પણ તેઓ સંશય વિનાના નથી. અકુશલજ, અકુશલજનેને વગર વિચાર્યે જ ઉપદેશ આપે છે. તેથી ખરી રીતે તેઓ મિથ્યાપ્રાપજ કરે છે !ારા ટીકર્થ–સૌથી પહેલાં અજ્ઞાનવાદિયેના મતને દૂષિત બતાવવા માટે सूत्रा२४९ छे. 'अण्णाणिया' त्या * પહેલી ગાથામાં બતાવવામાં આવેલ અજ્ઞાનિકે પિતાના મતના જ્ઞાનમાં કશળ હોવા છતાં પણ અથવા પોતાને કુશળ માનતા કે કહેવા છતાં પણ
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy